पृष्ठम्:भामती.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-९.१८]
[भामती]
[४९६]

त्। अह्नाहान्तवद्न्यस्य (९) चेतनस्य भोक्तुः प्रशासितु थिरस्य संघातकर्तुरनभ्युपगमान् । कारणविन्यासभेदं चि विद्वान् कर्ता भवति । न चान्वयव्यतिरेकावन्तरेड त विन्यासभेदं वेदितुंमीति । न च स ऋणिकोन्वयव्यतिरेक कालानवथाय ज्ञातुमन्वयव्यतिरेकावुत्सहते । अत उक्तं "स्थिरस्येति । यद्युच्येत असमवक्षितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि कृतमत्र समवधाय यित्रा चेतनेनेत्यत आच। "निरपेक्षप्रवृत्यभ्युपगमे चेति । ययुच्यत अख्यालयविशनमचंकारास्पदं पूर्वपरानुसंधात्व तदेव कारणानां प्रतिसंधाढ भविष्यतीति, तत्रच । “आ- शयस्यापीति । यत्खल्वेकं यदि () स्थिरमारथीयेत ततो नामान्तरेणात्मैव । अथ क्षणिकम्, तत उक्तदोषापत्तिः । न च तत्संतानस्तस्यान्यत्वे नामान्तरेणात्मा ऽभ्युपगतो ऽन न्यत्वे च विज्ञानमेव तच्च क्षणिकमेवेत्युक्तदोषापत्तिः। आशे रते ऽस्मिन् कर्मानुभववासना इत्याशय आलयविशनं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारो न च अणिकानां व्यापारो युज्यते । व्यापारो चि व्यापारवदा अयस्तत्कारणकश्च लोके प्रसिद्धस्तेन व्यापारवता व्यापारा त्पूर्वं व्यापारसमये च भवितव्यम्। अन्यथा कारणत्वाश्रय त्वयोरयोगात् । न च समसमययोरस्ति कार्यकारणभावी नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकत्व


(१) अन्पस्य कस्यचित्-पा० है ।
(२) तद्यदि--पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२१&oldid=141166" इत्यस्माद् प्रतिप्राप्तम्