पृष्ठम्:भामती.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा२१५]
[४०३]

र्यभिचार, तेषामद्रव्यत्वादित्याच । “तथापी’ति । निराक रोति । “नावश्यमि’ति । यदि वि संयोगसचिवानि बनि द्रव्याणि इव्यान्तरमारभेरन्निति प्रक्रिया सियेन् सिञ्चेद् द्व्यवयमेव तद्विनाश(१)कारणमिति । नवेतदस्ति । द्रव्य खरूपपरिज्ञानात् । न तावत् तन्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्यतेत्युक्तमधस्तान् । षट्पदार्थाय दूषयन्नो वक्ष्यति । किं तु कारणमेव वि शेषवदवस्थान्तरमापद्यमानं कार्यं तच्च सामान्यात्मकम् । तथा च हृदा सुवर्ण वा सर्वेषु घटरुचकादिष्वनुगतं सा मान्यमनुभूयते न चैते घटरुचकादयो वसुवर्णाभ्यां व्यति रिचन्तइत्युक्तं अग्रे च बच्चामः । तस्मान्मृसवर्णा एव नेनमेनाकारेण परिणममाने घट इति च रुचक इति च कपालशकराकणमिति च शकलकणिकाचूर्णमिति च व्या ख्यायेते(२)। तत्रतत्रोपादानयोर्युत्सुवर्णयोः प्रत्यभिज्ञानात् । न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्र त्रंभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् । न च विनश्यन्त मेव घटाएँ प्रतीत्य कपालक्षणो()ऽनुपादान एवोत्पद्यते किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यं एतस्या अपि वैनाशि कप्रक्रियाया उपरिष्टाद् निराकरिष्यमाणत्वात् । तदुप


(१) मैतद्विनाश-पा० १ । २
(२) चास्यायेने-पा० १ । २ । ३
(5) षटस्वछक्षणं प्रतीत्य रूपाढवळक्षणो-पा० २। ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०८&oldid=141150" इत्यस्माद् प्रतिप्राप्तम्