पृष्ठम्:भामती.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.१०]
[३६५]

न च प्रचयभेदवलपिण्डानामिव, “ तदवयवानामंनवयव त्वेन प्रशिथिलावयवसंयोगभेदविरचत् (९ । तस्मात्तेनापि तत्कारणयणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभो गातिशयाभावादडष्टनिमित्तत्वाच्च विश्वनिर्माणस्य२) भोगा र्थत्वात्तत्कारणेन च शृणुकेन तन्निष्यत्तेः कृतं शृणु काश्रयेण शृणुकान्तरेणेत्यारम्भवैयर्थादारम्भार्थवत्वाय ब हुभिरेव ह्यणुकैद्यणुकं चतुरणुकं पश्चणुकं वा द्रव्यं मददीर्घमारब्धव्यम् । अस्ति हि तत्रतत्र भोगभेदो ऽस्ति च बहुत्वसंख्येश्वरबुद्दिमपेक्ष्यत्पन्ना मझ्त्वपरिमाणयोनिः । व्यणुकादिभिरारब्धं तु कार्यद्व्यं कारणबहुत्वादा कार णमंदत्त्वाद्वा कारणप्रचयभेदादा मञ्चद्भवतीति प्रक्रिया । तदेनयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये स मानजातीयमेव गुणान्तरमारभतइति दूषणमदूषणक्रियते, व्यभिचारादित्याच ।

महद्दीर्घवढा ह्रस्वपरिमण्डलाभ्याम ॥ ११ ॥

यथा मदङ्गव्यं व्यणुकादि खा डणुकाब्जायते, न तु मद्दचगुणोपजनने ड्णुकगनं मदचमपेच्यते, तस्य खत्वात् । यथा वा तदेव व्यणुकादि दोषं खाद् छणुकाज्जायते, न तु तङ्गतं दोषमवेक्षते, तदभावात् ।


(१) संयोगावरहात्-पा० ।।
(२) निर्माणस्य तस्य ब-पा० । २ । १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४००&oldid=141142" इत्यस्माद् प्रतिप्राप्तम्