पृष्ठम्:भामती.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२.१०]
[३८१]

दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं तस्य तुरविवे कदर्शनसंस्कारो ऽविद्या सा च विवेकख्याया विद्यया वि रोधित्वाद्विनिवर्यने (९) तनिवृत्तैौ सहेतुकः संयोगो निब र्तते, तन्निवृत्तं च तत्कार्यस्तापो निवर्तते । तदुक्तं पश्च शिखाचार्येण । 'तसंयोगहेतु विवर्जनास्स्यादयमात्यन्तिको दुःखप्रतीकार’ इति । अत्र च न साक्षात्पुरुषस्यापरिणा मिनो बन्धमे।ौ, किं तु बुद्धिसत्वस्यैव चिनिच्छायापथा लब्धचैतन्यस्य । तथाचेष्टानिष्टगुणरूपावधारणमविभागा पन्नमस्य भोगःभोक्तुंखरूपावधारणमपवर्गस्तेन चि बु द्विसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा यो धेषु वर्तमानः प्राधान्यामिन्यपदिश्यते () एवं बन्ध माझे बुद्विसर्वे वर्तमनै कथं चिक्षे ऽपदिश्येते, () स द्वाविभागापत्या तत्फलस्य भोक्तेति । तदेतदभिसंधायाच। "स्यादपि कदाचिश्चोपपत्तिरिति । अत्रोचते। "नैकवा देव तप्यतापकभावानुपपत्ते” । यत एकवे तप्यतापकभा वो नोपपद्यते, एकत्वादेवतस्मात्सव्यवदारिकभेदाश्रयंस्तय तापकभावोस्माभिरभ्युपेय,तापो दि हे सांव्यवचारिक एव न पारमार्थिक इत्यसकृदावेदिनम् । भवेदेष दोषो ययोका त्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्ये यातामित्यस्तदभ्युपगम इति शेषः । सांख्यो ऽपि दि भे


(१) वाजिवर्यते—१ । २ ।

(२) स्वभावाब-पा० १ । २ ।

(3) स्वामिनि व्यपदिश्यते-पा० १। नि निर्दिश्यते ।

(४) पपदिश्यते--पा०१ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९६&oldid=141107" इत्यस्माद् प्रतिप्राप्तम्