पृष्ठम्:भामती.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.२.पा.२.ख.२]
[३८५]

पादानत्वात्तदधिष्ठानत्वाच्जगद्विधमस्य रजतविधमस्येव - क्कािधिष्ठानस्य शक्तिकोपादानत्वमिति निरवद्यम् ॥

पयोम्बुवच्चेत्तत्नपि ॥ ३ ॥

यथा पयोम्बुनोचेतनानधिष्ठिनयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङर्थः । तत्रापि चेतनाधिष्ठितत्वं साध्यं न च साध्येनैव व्यभिचारस्तथा सत्यनुमानमात्रोच्छेद प्रसङ्गात्सर्वत्रास्य सुलभत्वात् । न चासाध्यमत्रपि चेत नाधिष्ठानस्यागमसिद्धत्वात् । न च सपशेण व्यभिचार इति शङ्कानिराकरणस्यार्थः । साध्यपक्षेत्युपलक्षणं सपक्षनिक्षि नत्वादित्यपि द्रष्टव्यम् । ननूपसंचारदर्शनादित्यनपेक्षस्य प्र वृत्तिर्दर्शिता । इधे तु सर्वस्य चेतनापेक्षाप्रवृत्तिः प्रतिपा द्यतइति कुतो न विरोध इत्यत आछ । “उपसंचारद नादि"ति । यूनदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ।

व्यतिरेकानवस्थितेथानपेक्षत्वात् ॥ ४ ॥

यद्यपि सांख्यानामपि विचिचकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशतेकिं तु प्रधानमेव खकार्यं प्रवर्तमानमधर्मप्रतिवद्धे सत्र सुखमयों उटिं कर्तुमुत्लचतइति धर्मेणाधर्मप्रानिबन्धोपनीयते । एवम धर्मेण धर्मप्रतिबन्धोपनयते । दुङ्खमय्यां उछे। सुयमेव च(७)


(९) मेव तु-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९०&oldid=141100" इत्यस्माद् प्रतिप्राप्तम्