पृष्ठम्:भामती.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पाद१ व.१४]
[३५५]

भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् । तस्मादनिर्वाच्यादिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिङ्गमसत्यादपि सत्यस्योपजन इति । न ब्रमः सर्वस्मादसत्यात्सत्यस्योपजने यतः समारोपित धूमभावाया धूममचिट्या वह्निज्ञानं सत्वं स्यात् । नञ्च चतुर्घो रूपज्ञानं सत्यमुपजायतइति रसादिशनेनापि ततः सत्येन भवितव्यम् । यते नियमे (९) दि स तादृशः स त्यानां यतः कुतश्चित्किं चिदेव जायत इत्वेवमसत्यनामपि नियमो यतः कुतश्चिदसत्यात्स्त्यं कुतश्चिदसत्यं यथा दीर्घ त्वादेर्वर्णषु समारोपितत्वाविशेषेप्यजोनमित्यते (२) ज्यानि विरहमवगच्छन्ति सत्यमजिनमित्यतस्तु समारोपितदीर्घभा वाज्ज्यानिविरद्दमवगच्छन्तो भवन्ति भ्रान्ताः । न चेभयत्र . दीर्घसमारोपं प्रति कश्चिदस्ति भेदस्तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति । निदर्शनान्तरमाह । “स्खन्नदर्शनावस्थ स्ये"ति । यथा सांसरिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते त तश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातं प्रवर्तते ततस्तदासाद्य पायंपायमाप्यायितः सुखमनुभवति, एवं खन्नान्तिकेपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्दिः । श झते । ‘तत्कार्यमप्यनृतमेवेति । एवमपि नासत्यासत्यस्य सिद्विरुक्तेत्यर्थः । परिहरति । “तत्र घूमे, यद्यपि स्खन्न दर्शनावस्थस्येति । लैकिको दि खनत्यिवगम्यं बाधितं मन्यते न तैवगतिं, तेन यद्यपि परीक्षका अनिर्वाच्य


(१) यतः प्रतिनियमो-पा० ३ । ४ ।

(२) त्यतो वाक्यत-पा० २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६०&oldid=141065" इत्यस्माद् प्रतिप्राप्तम्