पृष्ठम्:भामती.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २९ ]

वभेोक्तत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेध
शास्त्रं प्रवर्तते। एवं वेदान्ता श्रप्यविद्यावत्पुरुषविषया एव। नि
अमात्रादिविभागादृते तदर्थधिगमः । ते त्वविद्यावन्तमनुशास्
न्तो निम्ष्टनिखिलाविद्यमनुशिष्टं खरूपे व्यवस्थापयन्तीत्येता
वानेषां विशेषः । तस्मादविद्यावत्युरुषविषयाण्येव शाखाणीति
सिद्धम् ॥ स्यादेतत् । यद्यपि विरोधानुपयेोगाभ्यामैपनिषदः पु
रुषेऽधिकारेनापेच्यते, तथाप्युपनिषद्धे ऽवगम्यमानः शक्रेो
त्यधिकारं निरोङ्गम् । तथा च परस्यरापचतार्थत्वेन कृत्स्र एव
वेदः प्रामाण्यमपजहादित्यत श्राच। “प्राक् च तथाभूतात्मे'-
ति । सत्यमैौपनिषदपुरुषाधिगमेोऽधिकारविरोधी, तस्मात्तु पु
रखात् कर्मविधयः खेोचितं व्यवचारं निर्वर्तयन्तो नानुपजातेन
ब्रह्मज्ञानेन शक्या निरोइम् । न च परस्परापछतिः । विद्यावि
द्यावत्युरुषभेदेन व्यवस्थेोपपत्तेः । यथा न चिंस्यात् सर्वा भूता
नीति साध्यांशनिषेधेऽपि श्येनेनाभिचरन् यजेतेति शास्त्रं प्रव
र्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत् कस्य तेः, पुरुषर्भ
दादिति। श्रवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रो
धारातिवीठतास्तु श्येनादिशास्त्रइति । अविद्यावत्पुरुषवि
षयत्वं नातिवर्ततइति यदुक्तं तदेव सोरयति । “तथाची'ति ।
वर्णोध्यासः, राजा राजस्येन यजेतेत्यादि । श्राश्रमाध्यासः, गृ
चखः सदृशीं भार्या विन्ददित्यादिः । वयेध्यासः, कृष्णकेशे ऽ
बीनादधीतेत्यादि । श्रवख्याध्यासः, श्रप्रतिसमाधेयव्याधीनां
जलादिप्रवेशेन प्राणत्याग इति । श्रादिग्रचणं महापातकेोपपा
तकसंकरीकरणापाचीकरणमलिनीकरणाद्यध्यासेपसंग्रचार्य
पपाद्य प्रमाणप्रमेयव्यवचारप्रवर्तनेन च दृढीष्टाय तस्यानर्थचेतु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६&oldid=112641" इत्यस्माद् प्रतिप्राप्तम्