पृष्ठम्:भामती.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.१.१४]
[भामती]
[३४८]

रणात्परमार्थश्चतादनन्यत्वमाकाशादैः१) प्रपञ्चस्य कार्यस्य कुनस्तर्हि न वैशेषिकायुक्तदोषप्रपञ्चावतार इत्यत आह । "व्यतिरेकेणाभावः -कार्यस्यावगम्यत”इति । न खल्वनन्यत्व मित्यभेदं , किं तु भेदं व्यासेधामस्ततश्च नाभेद अयदोषप्रसङ्गः । किं लभेदं व्यासेधर्द्धिवैशेषिकादिभिर आसु साचायकमेवाचरितं भवति । भेदनिषेधहेतुं व्याच ष्टे ।“आरम्भणशब्दस्तावदिति । एवं वि ब्रह्मविज्ञाने न सर्वं जगत्तत्त्वतो । ज्ञायेत यदि जीव तत्त्वं जगतो भ वेत् । यथा रज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति । सा वि तस्य तत्त्वम् । तत्त्वज्ञानं च ज्ञानमतो ऽन्य न्मिथ्याज्ञानमज्ञानमेव । अत्रैव वैदिको दृष्टान्तो "यथा संन्येन वृत्पिण्डेनेति । स्यादेतत् । यदि शता यं कथं हृन्मयं घटादि शतं भवति, नहि तन्द्री दात्मकमित्युपपादितमधस्तात् । तस्मात्तत्त्वतो भिन्नं (२) न चान्यस्मिन् विशते ऽन्यद्विज्ञातं भवतीत्यत आ च श्रुतिः ‘वाचारम्भणं विकारो नामधेयम्” वाचया केव स्लमारभ्यते विकारजातंन तु मत्त्वतोस्ति, यतो नाम धेयमात्रमेतद् यथा पुरुषस्य चैतन्यमिति राशेः शिर इति विकल्पमात्रम् । यथाहुर्विकल्पविदः । 'शब्दज्ञाना नुपाती वस्तुशून्यो विकल्प’ इति । तथा चावस्तुतया ऽनृतं विकारजातं वृत्तिकेत्येव सत्यम् । तस्माद्वट्शरावोदश्च


(१) दनन्यत्वमस्याकाशादेः -पा० ३ । ४ ।

() तस्मात्चत्तो भिन्नं-पा० २।४।.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५३&oldid=141058" इत्यस्माद् प्रतिप्राप्तम्