पृष्ठम्:भामती.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भानन]
[अ-२ पा-१.१३]
[२४७]

भोक्तापत्तेरविभागथेत्स्याक्लेकवत ॥ १३ ॥

स्यादेतत् । अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य ना सिल केवलागमगम्यमेतदित्युक्तं तत्कथं पुनरुतर्कनिमित्त आक्षेप इत्यत आच । ‘यद्यपि श्रुतिः प्रमाण”मिनि । प्रवृत्ता चि शुतिरनपेक्षतया खनः प्रमाणत्वेन न प्रमाण न्तरमपेक्षते । प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्य तर्कविरोधेन मुख्यार्थात् प्रथाव्य जघन्यवृत्तितां नयते, यथा मन्त्रार्थवादावित्यर्थः । अतिरोदितार्थं भाष्यम् । “यथा त्वद्यन्व"इति । यद्यतीतानागतयोः सर्गयोरे ष विभागो न भवेत् ततस्तदेवाद्यतनस्य विभागस्य बा धकं स्यात् खन्नदर्शनस्येव जाग्रदर्शनन त्वेतदस्ति । अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः । इमां शङ्कमापातमो ऽविचारितलोकसिद्ददृष्टान्तोपदर्शन मात्रेण निराकरोति इत्रकारः "स्याल्लोकवत्” । परिवररदस्यमाच ।

तदनन्यत्वमरम्भणशब्दलदिभ्यः ॥ १७ ॥

पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभाग माच। ‘अभ्युपगम्य चेममिति । स्यादेतत् । यदि का

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५२&oldid=141057" इत्यस्माद् प्रतिप्राप्तम्