पृष्ठम्:भामती.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा१ ष.११]
[भामती]
[३४४]

प्रवर्तते, तदभावे विचाराप्रवृत्तेः । तदिदमाच । अयमेव च तर्कस्यालंकार”इति । तामिमामाशय स्त्रेण परिइ रति । "एवमप्यविमोशप्रसङ्गः” । न वयमन्यत्र तर्कमप्र माणयाम, किं तु जगत्कारणमश्वे भाविकप्रतिबन्ध बन्न लिङ्गमस्ति । यत्तु साधर्यवैधर्थमात्रंतदप्रतिष्ठादो धान्न मुच्यतइति । कपान्तरेणानिमीश्चपदार्थमार्च । - पि च सम्यगशनान्मोश" इति । धूतार्थगोचरस्य हि स म्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके इटं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेतमजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितं वे दानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्कि काणामन्योन्यं विप्रतिपत्तेस्तवनिर्हरणकारणभावाच्च न ततस्तवव्यवस्थेति म ततः सम्यगशनम् असम्यग्ज्ञानाच्च न संसाराद्विमोश इत्यर्थः ।

एतेन शिष्टापरिग्रहा अपिव्याख्याताः ॥ १२॥

न कार्यं कारणादभिन्नमभेदे कारणरूपवन् कार्यत्वा नुपपत्तेः, करोत्यर्थानुपपत्तेश्च। अभूतप्रादुर्भावन(१ वि त दर्थः । न चास्य कारणात्मत्वे किं चिदश्वतमस्ति यदर्थमयं पुरुषो यतेत । अभिव्यक्तयर्थमिति चेत्, न । तस्या अपि । कारणांत्मत्वेन सचवा,दसवे वा ऽभिव्यङ्ग्यस्यापि तद्वत्प्र


(१) प्रादुर्भावा-पा० ४ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४९&oldid=141054" इत्यस्माद् प्रतिप्राप्तम्