पृष्ठम्:भामती.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-१ ष१०]]
[३४३]

दीदमस्येति । सुगममन्यत् ।

तकप्रतिष्ठानादपि ॥ ११ ॥

केवलागमगस्येरै खतन्त्रतकविषये । न सांख्यादिवत् साधर्यवैधर्थमात्रेण तः प्रवर्तनीयो येन प्रधानाह्निसिद्भि र्भवेत् । श्रुष्कतको वि स भवत्यप्रतिष्ठानात् । तदुक्तम् ।

यत्नेनानुमितेप्यर्थः कुशलैरनुमात्टभिः।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ इति ।

न च मञ्चपरुषपरिगृहीतत्वेन कस्य चित्तर्कस्य प्रतिष्ठा, मदापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति । - त्रेण शङ्कते ।। ‘अन्यथानुमेयमिति चेन्” । तद्विभजते । "अन्यथा वयमनुमास्याम इति । नानुमानाभासव्य भिचारेणानुमानव्यभिचारः शङ्कनीयः प्रत्यक्षादिबपि तदा भासव्यभिचारेण तत्प्रसङ्गात् । तस्मात्स्वाभाविकप्रतिबन्ध वलिङ्गानुसरणे निपुणेनानमात्रा भवितव्यं, तनश्चप्रत्यूची प्रधानं सेत्स्यतीति भावः । अपि च येन तर्केण तर्काणा मप्रतिष्ठामाइ स एव तर्कः प्रतिष्ठितोभ्युपेयस्तदप्रतिष्ठाया मितराप्रतिष्ठानाभावादित्याच । “नचि प्रतिष्ठितस्तर्क ए वेति । अपि च तर्काप्रतिष्ठाय सकललोकयात्रोच्छेदन सङ्गः । न च श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याच । "सर्वतर्काप्रतिष्ठायां चे”ति । अपि च विचा रात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राज्ञान्तमनु जानाति । सति चैष पूर्वपक्षविषये तक प्रतिष्ठारचिते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४८&oldid=141053" इत्यस्माद् प्रतिप्राप्तम्