पृष्ठम्:भामती.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा. ४ -२७]
[३२६]

अत्रेश्वरस्यासिवेराश्रयासिदो हेतुः पझश्वप्रसिद्दविशेध्यः । यथाहुर्नानुपलब्धे न्यायः प्रवर्ततइति। आगमात्तलिद्भिरिति चेद, दन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशो ऽभ्युपन्तव्यः । स च निमित्तकारणं । चेपादानकारणं चेश्व रमवगमयतीति । विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुः देतुमईतीतिः इति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं लोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु यथा सर्पस्योपादानं रज्जुरेवं ब्रह्मा जगदुपादानं द्रष्टव्यम् । न खलुनित्यस्य निष्कलस्य ब्रह्मणः स्व त्मनैकदेशेन वा परिणामः संभवति नित्यत्वादनेकदेशत्वा दित्यक्तम् । न च वृदः शरावाद्ये भिद्यन्ते न चा भिन्ना न वा भिन्नभिन्नः किं त्वनिर्वचनीया एव। यथाव श्रुति’ ‘त्तिकेत्येव सत्यमिति । तस्माददैतोपक्रमादुपसं चाराच्च सर्वएव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क चिदमैतमाहु, क चिइतनिषेधेन, क चिद्भङ्गोपादानत्वेन ज गत । एतावतापि तावद्वेदे। निषिदं भवति, न टपा दानत्वाभिधानमात्रेण विकारग्रच आस्थेयः । नचि वाक्यै कदेशस्यायैस्तीति ॥

स्यादेतत् । मा भूप्रधानं जगदुपादानं तथापि न ब लोपादानत्वं सिध्यति, परमाण्खादीनामपि तदुपादानाना मुपप्लवमानत्वात्तेषामपि वि किं चिदुपेइलकमस्ति वैदिकं लिङ्गमित्याशङ्कमपनेतुमादः स्वत्रकार ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३१&oldid=141036" इत्यस्माद् प्रतिप्राप्तम्