पृष्ठम्:भामती.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा-४३.११]
[२९७]

ऽसमस्तः शक्यं वक्तुमित्याश्च । "परश्वात्र पञ्चशब्द” इति । ननु भवतु समासस्तथापि किमित्यत आञ्च । “समस्तत्वा चे"ति । अपि च वीसाय पञ्चकद्दयग्रहणे दशैव तपवा नोति न सांख्यस्दृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याव । “न पञ्चकद्दयग्रहणं पञ्चपञ्चे’ति । न चैका पचसं ख्या पञ्चसंख्यान्तरेण शक्या विशेट्टम् । पञ्चशब्दस्य सं ख्योपसर्जनद्व्यवचनत्वन संख्याया उपसर्जनतया ‘वश्षण नासंयोगादित्याद । “एकस्याः पञ्चसंख्याया” इति । तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति । ‘न- न्यपत्रपञ्चसंख्याका जना एवेति । अत्र तावद्वै। सत्यां न वेगः संभवतीति वक्ष्यते तथापि यैगिकं पञ्चजनश ब्दमभ्युपेत्य दूषयति । “युक्तं यत् पञ्चपूलशब्दस्ये"ति । पश्चपूलोत्यत्र यद्यपि पृथक्कार्थसमवायिनो पञ्चसंख्याव छेदिक़ास्ति तथापायं समुदायिनवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेशायां पदान्तराभिचिता पञ्चसंखया संबध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्चसंखघयेत्यत्तिटिया जनानामवच्छिन्नत्वात्समु दायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिविता संख्या संबध्यते । स्यादेतत् । संख्येयानां जनानां मा भूच्छब्दान्त रवाच्यसंख्यावच्छेदः पञ्चसंख्यायास्तु तयावच्छेदे भविष्यति. नहि सप्यवच्छिन्नेत्यत आह । “भवदपीदं विशेषणमिति उक्तोत्र दोषः । नद्युपसर्जनं विशेषणेन युज्यते पञ्चशब्व एव तावत्संख्येयोपसर्जनसंख्यामाद विशेषतस्तु पञ्चजन।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०२&oldid=142001" इत्यस्माद् प्रतिप्राप्तम्