पृष्ठम्:भामती.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१ पा-४ .१९]
[भामती]
[२९९]

विकृतिराकाशादीनां पञ्चानां प्रकृतिस्तदिदमुक्तं मदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः षोडशसंख्याव छिन्नं गणे विकार एव । पञ्चभूतान्यतन्मात्राण्येकाद१)- शेन्द्रियाणोति योऽशको गणः । यद्यपि पृथिव्यादयो गेघटा दीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तवान्तरमिति न प्रकृतिः । तत्वान्तरेपादानत्वं चेच प्रकृतित्वमभिमतं ने पादानमात्रत्वमित्यविरोधः । परुषस्तु कूटस्थनित्ये ऽपरि णामो न कस्य चित्प्रकृतिर्नापि विकृतिरिति । एवं प्रा ते ऽभिधोयते । “न संखयोपसंग्रहादपि प्रधानादीनां श्रु तिमत्वाशङ्का कर्तव्या । करकाननाभावात् । नाना लूता नि पञ्चविंशतितत्वानि नैषां पञ्चशः पञ्चशः साधारण धर्मे ऽस्ति” । न खलु सवरजस्तमोमलंदचंकाराणामेकः क्रिया वा गुणे वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रा दिभ्ये व्य,वृत्तः सर्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायप्राणानां, नापि रसनचक्षुस्वक्श्रोत्रवाचां नापि पणिपादपायस्थमनसां, येनैकेनासाधारणेनेपटी ताः पञ्च पञ्चका भवितुमर्चन्ति । पूर्वपक्षेकदेशिनमुन्था पयति । “अथेच्येत पञ्चविंशतिसंख्यैवेयमि’ति । यद्यपि परस्य संख्यायामवान्तरसंख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः संभवात्यैर्वापर्यलक्षणया प्रत्यासत्या परसं ल्योपलक्षणार्थं पूर्वसंख्येपन्यस्यतइति । दूषयति। "अयमेवा स्मिन्पक्षे ष” इति । न च पञ्चशब्दो जनशब्देन समस्त


(९) पञ्चभूतान्येका द । पा९ १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०१&oldid=140999" इत्यस्माद् प्रतिप्राप्तम्