पृष्ठम्:भामती.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१ भ्रा.४.१]
[भामती]
[२५४]

बेह, सुखाद्यनुभवः । प्रत्यर्थमवतीति प्रत्यगातने जीमे भिमस्तस्य ब्रह्मावगतिः । न च जीवस्य अत्रत्वं माना न्तरसिहं येनात्र नागमे ऽपेचयेतेत्याद । "प्तथा "चेति । वागितिच्छन्दसे द्वितीयलोपः। शेषमनिरेतािर्थम् । पूर्व शिरो ऽनुशयबीजनिराकरणपरं क्षत्रम् ॥

सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥

प्रकृतेर्विकाराणामनन्यत्वात् प्रकृतेरव्यक्तत्वं विकारउपचर्यते । यथा गोभिः । श्रीणीतेति गोशब्दस्तद्विकारे पयसि ।

अव्यक्तात् कारणाद् विकाराणामनन्यत्वेनाव्यक्तशब्दार्थत्वे प्र माणमाश्च । ‘तथा च श्रुतिर्भरिति । अव्याकृतमव्यक्तमि त्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सु खदुःखमोच्चात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्धति कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत् त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च सस्य मे दामकवं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति शनिराकरणार्थं सूत्रम् ॥

तदधीनत्वादर्थवत् ॥ ३ ॥

प्रधान हि सांख्यानां । सेश्वराणामनीश्वराणां वेश्वरात् नदीभ्थे वा वसुतो भिनं शक्यं निर्वक्तुम् । ब्रह्मणस्त्रि यमविद्या शक्तिर्मायादिशब्दवाच्या न शक्य त्वत्त्वनान्यत्त्व

न वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम । सेयमव्याकृतवादस्य प्रधानवादानेदः । अविद्याशक्ते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८९&oldid=141875" इत्यस्माद् प्रतिप्राप्तम्