पृष्ठम्:भामती.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.३ .३४]
[२६३]

खिलदुःखानुषङ्गे शाश्वतिकश्रानन्दे कस्य नाम चेतनस्या र्थिता नास्ति, येनार्थिताया अभावाच्छूद्रे नाधिक्रियेत । ना प्यस्य ब्रह्मज्ञाने सामथ्र्याभावः । द्विविधं हि सामथ्र्य नि जं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रवणा दिसामथ्यं निजमप्रतिचतम् । अध्ययनाधानाभावादाग न्तुकसामथ्र्याभावे सत्यनधिकार इति चेद्, इन्ताधानाभा वे सत्यग्न्यभावादमिसाध्ये कर्मणि मा भूदधिकारः, न च ब्र ह्मविद्यायाममिः साधनमिति किमित्यनाहिताग्रये नाधि क्रियन्ते । न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्म विद्यायामिति साम्प्रतम । यतेो युक्त यदाहवनीये जुचे त्याच्छ्वनीयस्य हेमाधिकरणतया विधानात्तद्रपस्यालेकिक तयानारभ्याधीतवाक्यविहितादाधानादन्यते ऽनधिगमादाधा नस्य च द्विजातिसंबन्धितया विधानात् । तत्साध्याग्रिले । क्रिकेो न शूद्रस्यास्तीति नाचवनीयादिसाधे कर्मणि शूद्रस्या धिकार इति । न च तथा ब्रह्मविद्यायामलेकिकमस्ति सा धनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासचत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत . यथा धनार्जने प्रतिग्रचादि । क्रत्वर्थे वा, यथा ब्रोचीनव चन्तीत्यवघातः । न तावत् क्रत्वर्थे। नहि खाध्याये ऽध्ये तव्य इति क चित् क्रतुं प्रकृत्य पठते, यथा दर्शपूर्णमा सं प्रकृत्य वोचीनवच्छन्तीति । न चानारभ्याधीतमप्यव्यभिच रितं क्रतुसंबन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्र तुना संबधेताध्ययनं, नहि यथा जुकाद्यव्यभिचरितक्रतुसं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६८&oldid=140919" इत्यस्माद् प्रतिप्राप्तम्