पृष्ठम्:भामती.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा ३ख्. ३१]
[२५३]

ऽपि त ज्ञात्वज्ञेयभावश्व प्राप्यप्रापकभावयेति । “तथाभिः पाद’इति । अधिदैवतं (१) खखाकाशे ब्रह्मदृष्टिविधानार्थ मुक्तम् । श्राकाशस्य चेि सर्वगतत्वं रूपादिचीनत्वं च ब्र ह्मणा सारूप्यं, तस्य चेतस्याकाशस्य ब्रह्मणवत्वारः पादा अग्न्यादये ऽमिः पाद् इत्यादिना दर्शिताः । यथा हि गेः पादा न गवा वियुज्यन्ते, एवमग्न्यादयेपि नाकाशे न सर्वगतेनेत्याकाशस्य पादास्तदवमाकाशस्य चतुष्पदा ब्र ह्मादृटिं विधाय स्वरूपेण वायु संवर्गगुणकमुपास्यं विधातुं मीकरोति । “वायुर्वीव संवर्ग”स्तथा स्वरूपेणैवादित्यं ब्र ह्मदृष्टयेोपास्यं विधातुं मचीकरोति । “श्रादित्येो ब्रोत्या देश” उपदेशः । अतिरोहितार्थमन्यत् । यद्युच्येत नावि शेषेण सर्वेषां देवषीणां सर्वस्तु ब्रह्मविद्यास्वधिकारः किं तु यथासंभवमिति । तत्रेदमुपतिष्ठते ।

ज्योतिषि भावाच्च ।। ३२ ।।

लेकिकै हादित्यादिशब्दप्रयेोगप्रत्ययै ज्योतिर्मण्डलादिषु दृष्टौ न चैतेषामस्ति चैतन्यं, नहोते देवदत्तादिवत्तद नुरूपा दृश्यन्ते चेष्ठाः । “स्यादेतन्मन्त्रार्थवादतिचासपुराण लेाकेभ्य” इति तच जगृभ्म ते दक्षिणमिन्द्रचस्तमिति च, काशिरिन्द्र इदिति च । काशिर्मुष्टिः । तथानुविीवेो व यादर सुतुबाज़रन्धसे मदे । इन्द्रो वृत्राणि जिन्नते' इ ति विद्याद्दवत्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविभेजनं देवताया दर्शयन्ति । श्रड्रीन्द्र पिब च प्रस्थित


(१) आकाशो ब्रहोति--अधिकम् | 3 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५८&oldid=140909" इत्यस्माद् प्रतिप्राप्तम्