पृष्ठम्:भामती.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.३ख.३०]
[२४९]

तावत्प्रायणकालविप्रकर्षे सर्वसंस्कारोच्छेदकैौ, पूर्वभ्यस्त स्मृत्यनुसंधानाज्जातस्य हर्षभयशेोकसंप्रतिपत्तेः (१) । म नुज(२)जन्मवासनानां चानेकजात्यन्तरसच्स्रव्यवहितानां पु नर्मनुष्यजातिसंवर्तकेन कर्मणा ऽभिव्यक्तयभावप्रसङ्गात् । त स्मान्निछष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादेौ पू र्ववासनानुवृत्तिस्तत्र कैव कथा परमेश्वरानुग्रहेण धर्म ज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां चिरण्यगर्भप्रभृतीतां महा धियाम । यथा वा श्रा च मनध्येभ्य श्रा च कृमिभ्ये झा नादीनामनुभूयते निकर्षः । एवमा मनुष्येभ्य एवा (३) च भगवता हिरण्यगर्भज्ज्ञानादीनां प्रकर्षेपि संभाव्यते । तथा च तदभिवदन्तेो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूचमश्रु वते । एवं चात्र भवतां हिरण्यगर्भोदीनां परमेश्वरानुगृची तानामुपपद्यते कल्पान्तरसंबन्धिनिखिलव्यवचारानुसंधानमि 1त् । तुगममन्यत् । स्यादेतत् । अस्तु कल्पान्तरव्यवचारा नुसंधानं तेषामस्यां तु स्रष्टावन्यएव वेदाः, अन्यएव चैषाम र्थः, अन्यएव वर्णाश्रमाः । धर्मचानर्थे ऽर्थश्चाधर्मीत् । श्र नर्थश्चेतेिो ऽर्थवानोतेि, ऽपूर्वत्वात् सर्गस्य । तस्मात्कृत मत्र कल्पान्तरयवचारानुसंधानेना,किंचित्करत्वात् । तथा च पूर्वव्यवचारोच्छेदाच्छब्दार्थसंबन्धश्च वेदवानित्यैौ प्रसज्ये यातामित्यत श्राच् । “प्राणिनां च सुखप्राप्तय” इति ।


(१) अनुपपत्तेरित्याधकम् । १ । २ ।

(२) मनुष्य पा० १ । २.। 3 ।

(३) भ्यश्वा- पा० ३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५४&oldid=140887" इत्यस्माद् प्रतिप्राप्तम्