पृष्ठम्:भामती.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[म.१पा.३ख.३०]
[भामती]
[२४८]

था पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्प द्यन्ते । एतदुक्तं भवति । यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्रा एणभृत्कर्मविद्यासचकारी तदनुरूपमेव ह्यजन्ति । न च स् र्गप्रलयप्रवाचस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलया भ्युपगमेपि संसारानादिता न विरुध्यतइति । तदिदमुक्त"मुः पपद्यते, चाप्युपलभ्यते चा'गमत इति । स्यादेतत् । भ वत्वनादिता संसारस्य, तथापि मचाप्रलयान्तरिते कुतः स्म रणं वेदानामित्यत श्राह । “अनादैौ च संसारे यथा खापप्रबेधये”रिति । यद्यपि प्राणमात्रात्रशेषतातन्निःशेष से (१) तुषुप्तप्रलयावस्थयेर्विशेष,स्तथापि कर्मविक्षेपसंस्कार सहितलयलक्षणाविद्यावशेषतासाम्येन खापप्रलयावस्थयेोरभे द इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्ता(२)वस्था, केषां चित्तदा प्रबेधात् तेभ्यश्च सुझेथितानां ग्रचणसं. भवात् प्रायणकालविप्रकर्षयेश्य वासनेाच्छेदकारणयेोरभावेन सत्यं वासनायां स्मरणेपपत्तेः शब्दार्थसंबन्धवेदव्यवचारानुः छेदे युज्यते । महाप्रलयस्खपर्ययेण प्राणभृन्मात्रवतीं प्राय णकालविप्रकर्षे च तच संखकारमात्रेच्छेद(३)चेट स्त, इति कुतः वत्पूर्वप्रबाधव्यवचारवदुत्तरप्रबाधव्यवचार इति चेदयति । “स्यादेतत्खाप”इति । परिचरति । “ नैष दे षः । सत्यपि व्यवहारोच्छेदिनी'ति । अयमभिसंधिः । न


(१) प्राणमात्रावशेषता तन्निःशेषतेति-पा० ३ ।

(२) स्वापा - पा० १ | 3 ।।

(3) छेदन- पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५३&oldid=140886" इत्यस्माद् प्रतिप्राप्तम्