पृष्ठम्:भामती.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा ३ रु.२८]
[२४५]

मपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केन चिदेकेनापाधिना ऽवच्छिन्नानामेकत्वमापाद्यतः । न चैपा धिकेनैकत्वेन खाभाविक नानात्वं विरुध्यते, नौपचारिक भग्रित्वं माणवकस्य खाभाविकनरवविरोधि । तस्मात्प्रत्येक वर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगा चिनि सृतिज्ञानएकस्मिन् भासमानानां वर्णानां तदेकवि ज्ञानविषयतया वैकार्थधीछेतुतया वैकत्वमैपचारिकमवग गतव्यम् । न चैकार्थधीचेतुत्वेनैकत्वमेकत्वेन चैकार्थधीचेतु भाव इति परस्यराश्रयम् । नद्यार्थप्रत्ययात्पूर्वमेतावन्तेो वर्णा एकस्मृतिसमारोहिणी न प्रथन्ते । न च तत्प्रथानन्तरं वृद्धस्यार्थधीनत्रीयते, तदुन्नयनाञ्च तेषामेकार्थधियं प्रति कार कत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रय मम । न चैकस्रतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानाम भेदो वर्णानामिति यथाकथंचित्प्रयतेभ्य एतेभ्यो ऽर्थप्रत्यय प्रसङ्ग इति वाच्यम् । उक्त द्दि

यावन्ते यादृशा ये च । पदार्थप्रतिपादने ।
वर्णाः प्रज्ञातसामथ्र्यते तथैवावबाधकाः ॥ इति ।

ननु पङ्गिबुडावेकस्यामक्रमायामपि वास्तवी शालादीना मति पङ्गिरिति तथैव प्रथा युक्ता, न च तथेच वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययेापाधिस्तु भ वत्, सचैक इति कुतस्त्यः क्रम एषामिति चेत्, न । एकस्याम पि सृतैौ वर्णरूपवक्रमवत्पूर्वानुभूततापरामर्शीत् । तथाहि । जराजेति पढ्याः प्रथयन्धेः सृतिवियेोस्तत्वे ऽपि वर्णा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५०&oldid=140883" इत्यस्माद् प्रतिप्राप्तम्