पृष्ठम्:भामती.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा.३रु.२८]
[भामती]
[२४२]

तेन यत्प्राथ्र्यंते जातेस्तद्वर्णदेव लण्स्यते (१) ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीवृथा ॥

न च खखिमत्यादिवद् गव्यक्तिभेदप्रत्ययः स्फुटः प्रयु वारणमस्ति । तथा सति दश गकारानुदचारयचैत्र इति प्रत्ययः स्यात् । न स्याद्दशकृत्व उदचारयङ्गकारमिति । न चैष जात्यभिप्रायेो ऽभ्यासेो यथा शतष्ठत्वतित्तिरीनुपायुङ्क देवदत्त इति । अत्र हि सेोरखाडं क्रन्दतेपि गकारादि व्यक्तौ लेकस्येचिारणाभ्यासप्रत्ययस्याविनिवृत्तेः । चेोदकः प्रत्यभिज्ञानबाधकमुत्थापयति । “कथं द्येकस्मिन् काले बर नामुच्चारयता"मिति । यद्युगपदिरुङ्कधर्मसंसर्गवत् तन्नाना। यथा गवाश्वादिर्दिशफैकशफकेसरगलकम्बलादिमान् । युग पदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्ण,खतस्मान्नाना भ वितुमर्चति । न चेोदात्ताद्येो व्यञ्जकधर्मी, न वर्णधर्म इति सांप्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणुवे कथं तद्वर्मीः श्रावणाः स्युः । इदं तावट्त्र वक्तव्यं, नि गुणगेचरमिन्द्रियं गुणिनमपि गेोचरयति, मा भूवन् घ्रा एणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तदन्तः पृथिव्यद् क्राकाशा गोचराः । एवं च मा नाम भूद्दायुगोचरं श्रा चम् । तझुणंख्वदात्तादीन् गेोचरयिष्यति । ते च शब्दासंस गर्गाग्रचात् शब्दधर्मत्वेनाध्यवसीयन्ते । न च शब्दस्य प्रत्य भिज्ञानावधतैकत्वस्य खरूपत उदात्तादये धर्माः परस्पर विरोधिनेो ऽपर्यायेण संभवन्ति । तस्माद्यथा मखस्यैकस्य


(१) लभ्यते- -पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४७&oldid=140880" इत्यस्माद् प्रतिप्राप्तम्