पृष्ठम्:भामती.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. १पा. ३रु.२२]
[भामती]
[२२६]

इत्यादैः पूर्वेत किं चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतम पि तेजान्तरमलैक्रिक शब्दादुपास्यत्वेन गम्यतइति प्राप्त । उच्यत

ब्रह्मण्येव हि तलिङ्गं न तु तेजस्यलैौकिके ।
तस्मान्न तदुपास्यत्वं ब्रह्म ज्ञेयं तु गम्यते ॥

तमेव भान्तमित्यत्र किमलैौकिकं तेजः कल्पयित्वा. सू यदीनामनुभानमुपपाद्यताम्, किं वा भारूपंः सत्यसंक रुप इति श्रुत्वन्तरसिद्धेन ब्रह्मणे भानेन सूर्यादीनां भा नमपाद्यतामिति विशये न श्रुतसंभवे ऽश्रतस्य कल्पना युज्यतइत्यप्रसिद्धं नालैकिकमुपास्यं तेजेो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रव ज्ञेयमिति, तदेतदाच । “प्राज्ञ एवा त्मा भवितुमर्चति” । विरोधमाच्छ् । “समत्वाचे'ति । न नु खप्रतिभाने सूर्यादयद्याक्षुषं तेजेोपेक्षन्ते, नचान्धेनैते दृ श्यन्ते । तथा तदेव चाक्षुषं तेजेो बाह्यसैौर्यादितेजश्राण्या यितं रूपादि प्रकाशयति नानाप्यायितमन्धकारे ऽपि रुपद र्शनप्रसङ्गादित्यत श्राच । “यं भान्तमनुभायु'रिति । न चि तेजेोन्तरस्य तेजेोन्तरापेशां व्यासेधाम, किं तु तङ्गान मनुभानम् । न च लेोचनभानमनुभान्ति स्रवर्याद्य,खदिदमु तम् । “नचि प्रदीप'इति । पूर्वपच्मनुभाव्य (१) व्यभिचा रमाह । “यदप्युक्त'मिति । एतदुक्तं भवति । यदि खरु पसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासाम्याभावं, सेो ऽसिडू । अति चि वायुरज


(१) उक्तमनुभाष्य-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३१&oldid=140129" इत्यस्माद् प्रतिप्राप्तम्