पृष्ठम्:भामती.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा ३ रू:१८]
[२१२]

[व न जीवख्य । एवं च ब्रौवापचहतपाप्मादिगुणं श्रुत्युक्तमि ति तदेव दचराकाशे न जीव इति । स्यादेतत् । ख रूपाविर्भावे चेह्नौव न जीव, तर्चि विप्रतिषिद्वमिदमभि धीयते, जीव श्राविर्भूतखरूप इत्यत श्राच् । “भूतपूर्वग व'ति । “उदशरावब्राह्मणेने'ति । यथैव हि मघोन प्रतिबिम्बान्युदणरावउपजनापायधर्मकाण्यामलक्षणविरचान्ना त्मा, एवं देचेन्द्रियाद्यप्युपजनापायधर्मक नात्मेत्युदशरावद्व टान्तेन शरीरात्मताया व्यत्थानं बाध इति । चेदयति । “कथं पुनः खं च रूप'मिति । द्रव्यान्तरसंखष्टं हि ते नाभिभूतं तस्माद्विविच्यमानं व्यज्यते चेमतारकादि, कूटस्थ नित्यस्य पुनरन्येनासंसृष्टस्य कुते विवेचनादभिव्यक्तिः । न च संसारावस्थायां जीवो ऽनभिव्यक्ती, दृष्टयादयं ह्यस्य खरूपं, ते च संसारावस्थायां भासन्तइति कथं जीवरूपं न भास्तइत्यर्थः । परिचरति । ‘प्राग्विवेकज्ञानेोत्पत्ते”रिति । अयमर्थः । यद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गे न वस्तुते ऽस्ति । यद्यपि च संसारावस्थायामस्य दृष्टयादिरूपं च कास्ति, तथाप्यनिर्वाचानाद्यविद्यावशादविद्याकल्पितेरेव दे चेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्त मिव दृष्ट्यादिरूपमस्य प्रथते । तथा च देचेन्द्रियादिगतै खापादिभिस्तापादिमदिव (१) भवतीति । उपपादितं चैतद्दि खतरेणाध्यासभाष्यइति नेक्षेपपाद्यते । यद्यपि [स्फटिकाट्ये जपाकुस्तुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकम्,


(१) वापादिमानव-पा० १ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२६&oldid=140124" इत्यस्माद् प्रतिप्राप्तम्