पृष्ठम्:भामती.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१षा.३ख.१८]
[भामती]
[२२०]

नन्दघने रुपे व्यवखितः समस्तलेोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य माचाः सर्वेक्रामाः, दुःखं त्व विद्यानिर्माणमिति न विद्वानाप्नोति । श्रशीलितापनिषदां व्यामेच इच्छ जायते, तेषामनुयचायेदमुपाख्यानमवर्तय,मेवं व्यवस्थितउत्तराद्वाक्यसंदर्भात्प्राजापत्यादशणि च खझे च सुषुष्ते च चतुर्थेच पर्याये एष संप्रसादास्माच्छरीरादुत्था येति जीवात्मैवापचतपामादिगुणः श्रुत्येच्यते । ने खल प रख्याशिस्थानं संभवति, नापि खाद्यवस्थायेोगः, नापि शा रीरात्समुत्थानम् । तस्माद्यस्येतत्सर्वे सेपच्हतपाप्मादिगण श्रुत्येोक्तः । जीवस्य चैतत्सर्वमिति स एवापहतपामादिगु एणः श्रुत्येात इति नापहतपामादिभिः परं ब्रह्म गम्यते । ननु जीवस्यापहतपामत्वादयो न संभवन्तीत्युक्तम् । वच नाङ्गविष्यन्ति । किमिव वचनं न कुर्यात्, नास्ति वचनस्या तिभारः । न च मानान्तरविरोध । नहि जीवः पाप्मा दिखभावः, किं तु वाग्बुद्विशरीरारम्भसम्भवेो ऽस्य पामादि शरीराद्यभावे न भवति धूमइव धूमध्वजाभावइति शङ्का थः । निराकरोति । “तं प्रतिबूयात्। आविर्भूतखरूपस्तु” । अयमभिसन्धिः । पैौर्वापर्यपर्यालोचनया तावदुपनिषदां शु द्वबुद्वमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्त च सर्वे तद्दिवर्ते र जेोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते । तथा च जीवेो ऽप्य विद्याकल्पितदेचेन्द्रियाद्युपचितं रूपं ब्रह्मणे न तु स्वाभावि कः । एवं च नापचतपामत्वाद्यस्तस्मिन्नविद्येपाधै संभ विन (१)। आविर्भूतब्रह्मरूपे तु निरुपाधै संभवन्तेो आह्मण


(१) संभवन्ति -पा० ३ ॥ ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२५&oldid=140123" इत्यस्माद् प्रतिप्राप्तम्