पृष्ठम्:भामती.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[भामती] [ २११ ] [श्र. १ पा-३ द. १४] जीवभूताकाशाविति । श्रवणमननमनुविद्य (१) ब्रह्मानुभूय चरणं चारतेषां कामेषु चरणं भवतीत्यर्थ । स्यादेतत् । दच्छ्राकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, न तु तदन्वेष्टव्यम्, अपि तु तदाधारमन्यदेव किं चिदित्युक्तमि त्यनुभाषते । “यदप्येतदिति । अनुभाषितं दूषयति । “श्र- च बूम” इति । यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयमाकाशव्युत्पादनं तु कोपयुज्यते इत्यर्थः । चेोद यति । “न त्वेतदपो'ति । श्राकाशवकथनमपि तदन्तर्वर्तिव श्राच् । “ततं चेदं ब्रूयुरिति । श्राचार्येण हि दच्हरे ऽख्रिसन्न वुपदिष्टे ऽन्तेवासिना ऽक्षिप्त, किं तदत्र विद्यते यदन्वे ष्टव्यम् । पुण्ड्रोकमेव तावत्सूचमतरं तदवरुद्धमाकाश् ख झतमम् । तस्मिन्सूचह्मतमे किमपरमस्ति नास्येवेत्यर्थ तत्किमन्वेष्टव्यमिति । तदस्मिन्नाशेपे परिसमाझे समाधा नावसरश्राचार्यस्याकाशेपमानेपक्रममं वचः, उभे अस्मिन्द्या वापृथिवी समातेि इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाशा इत्यर्थः । प रिचरति । “नैतदेवम्” । “एवं ही”ति । स्यादेतत् । एव तत्रे खल्वभ्युपगमा एव दोषत्वेन चेद्यन्तइत्यत आच । ‘तच वाक्यशेष'इति । वाक्यशेषेो चि दच्छ्राकाशात्म वेदनस्य फलवत्त्वं बूते, यच फलवत् तत्कर्तव्यतया चा (१) श्रवणमननाभ्यामनुविद्य-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१८&oldid=111942" इत्यस्माद् प्रतिप्राप्तम्