पृष्ठम्:भामती.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. २ख.२२]
[१८७]

तदेतत् (१) परमतेनाशेपसमाधानाभ्यां व्याख्याय खमतेन व्याचष्टे । “श्रन्ये पुनर्मन्यन्त'इति । पुनःशब्देपि पूर्वस्मा द्विशेषं द्योत्यन्वयेष्टतां सूचयति । जायमानवर्गमध्यपति स्यामिमूर्धादिरूपवतः सति जायमानत्वसंभवे नाकस्माज्ज नकत्वकल्पनं यक्तम् । प्रकरणं खख्खेतद्दिश्येनेः, संनि विश्व जायमानानां, संनिधेश्व प्रकरणं बलीय इति जायमा नपरित्यागेन विश्वयेनेरेव प्रकरणिनेो रुपाभिधानमिति चे त्। न । प्रकरिणः शरीरेन्द्रियादिरहितस्य विग्रहवत्वाविरे धात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्खार्थत्या गेन सर्वात्मतामात्रपरा इति युक्तम् । श्रुतेरयन्तविप्रष्टा ष्टार्थात्प्रकरणाद्दलीयखात् । सिद्धे च प्रकरणिनेः ऽसंबन्धे जा यमानमध्यपातित्वं जायमानग्रचण कारणमपन्यस्तं भाष्य छता । तस्माद्विरण्यगर्भ एव भगवान् प्राणात्मना सर्वभू तान्तरः कार्यं निर्दिश्यतइति साम्प्रतम् । तत्किमिदानीं सूत्रमनवधेयमेव, (२) नेत्याह । “अस्मिन्पक्ष” इति प्रकरणात् ।

वैश्वानरः साधारणशब्दविशेषात ॥ २४ ॥

प्राचीनशलसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसाँ चक्रुः । “केो न श्रात्मा किं ब्रह्नो'ति । श्रात्मेत्युक्ते जीवा त्मनि प्रत्यये ‘मा भूत् । श्रत उक्तं किं ब्रह्मति । ते च मी


(१) एतत्- पा० १ ॥ ३ ॥

(२) सूत्रमवहेयमेव-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९४&oldid=138837" इत्यस्माद् प्रतिप्राप्तम्