पृष्ठम्:भामती.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा-२ख.८]
[१६७]

अत्र चादनीयैोदनेोपसेचनचितः कषिदत्ता प्रतीयते” । अतृत्वं च भेतृता वा संचर्तृता वा स्यात् । न च प्रस्तु तस्य परमात्मनेा भेतृतास्ति । ‘अनश्रन्नन्ये ऽभिचाकशी ति' इति श्रुत्या भेोकृताप्रतिषेधात् । जीवात्मनश्च भेतृ ताविधानात् ‘तयोरन्यः पिप्पलं खाद्वत्तोति । तद्यदि भे कृत्वमत्तृत्वं तता मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्र ह्मक्षत्त्रादि चास्य कार्यकारणसंघाते भागायतनतया वा साक्षाद्या संभवति भेोग्यम् । अथ तु संचर्तृता भेत्ता ततखयाणामग्जिीवपरमात्मनां प्रश्रेपन्यासेोपलब्धेः संचर्तृ त्वस्याविशेषाङ्गवति संशयः । किमत्ता ऽगिराचे जीव उता चेा परमात्मेति । अत्रैौदनस्य भेग्यत्वेन खेोके प्रसिद्धेर्भतृ त्वमेव प्रथमं बुद्वैौ विपरिवर्तते, चरमं तु संचर्तृत्वमिति भेो तैवात्ता । तथा च जीव एव । ‘न जायते म्रियते’ इति च तस्यैव स्तुतिः । संचारकाले ऽपि संस्कारमात्रेण तस्यावस्था नात् । दुर्वानत्वं च तस्य खच्ह्मत्वात् । तस्माज्जीव एवात्ते क्षेपास्यतइति प्राप्तम् । यदि तु संहर्तृत्वमत्तृत्वं तथाप्य मिरत्ता । ‘अमिरन्नाद’ इति श्रुतिप्रसिद्विभ्याम् । एवं प्राप्त ऽभिधीयते । अत्तात्र परमात्मा, कुतः, चराचरग्रहणात् । ‘उ- भे यखैदन' इति ‘वृत्युर्यस्योपसेचनमिति च श्रूयते । त त्र यदि जीवस्य भेोगायतनतया तत्साधनतया च कार्य तनं, नापि भेगसाधन,मपि त भाग्य । न च भागायत नस्य भेोगसाधनस्य वा भेोग्यत्वं मुख्यम्। न चात्र मृत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७४&oldid=137053" इत्यस्माद् प्रतिप्राप्तम्