पृष्ठम्:भामती.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.१ख.५]
[१२९]

दृष्टचरप्रयेोग इत्याच । “अपि च नासाशिको”ति । कथं प्तर्चि येगिनां सत्त्वांशेोत्कर्षचेतुक सर्वज्ञत्वमित्यत श्राच । येगिनां त्विति । सत्वांशेोत्कर्षे चि येोगिनां चैतन्यच झुषमतामुपकरोति नान्धस्य प्रधानस्येत्यर्थः । यदि तु का पिलमतमपचाय चैरण्यगर्भमास्थीयेत तत्राण्याच । “अथ पनः साशिनिमित्त'मिति । तेषामपि ि प्रकृष्टसत्वापादानं पुरुषविशेषस्यैव शकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं न तु प्रधानस्याचेतनस्य । तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः । पूर्वपक्षबीजमनुभाषते । “यत्पुनरुक्तं ब्रह्मणापीति । चैतन्यस्य शङ्कस्य नित्यत्वेयुपचितं सदनित्यं, कार्यमाका शमिव घटावच्छिन्नमित्यभिसंधाय परिहरति । “इदं ता वङ्गवानिति । “प्रततैौष्ण्यप्रकाशे सवितरी’त्येतदपि विषया वच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् । वैषम्यं चेदयति । ‘ननु सवितुरिति । किं वास्तवं कर्माभावमभिप्रेत्य वैषस्य माच्ह भवान्, उत तद्दिवठ्शाभावम् । तत्र यदि तद्विवक्षा भावं, तदा प्रकाशयतीत्यनेन मा भूत् साम्यं, प्रकाशतदूत्यनेन त्वति । नह्नात्र कर्म विवशितम् । अथ च प्रकाशखभावं प्रत्यति खातन्त्र्यं सवितुरिति परिचरति । “नासत्यपि क र्मणो'ति । असत्यपीत्यविवशितेपीत्यर्थः । अथ वास्तवं क मभावमभिसंधाय वैषम्यमुच्यते, तन्न, श्रसिद्दत्वात् कर्मा भावस्य, विशितत्वाचात्र कर्मण इति परिचरति । “क- मर्मापेशायां त्विति । यासां सति कर्मण्यविवशिते श्रुतीनामु पपतिस्तासां सति कर्मणि, विवशिते सुतरामित्यर्थः । “य-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३६&oldid=136704" इत्यस्माद् प्रतिप्राप्तम्