पृष्ठम्:भामती.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[स्त्र.१.पा.१.ख.४]
[भामती]
[११८]

तराणि प्रमाणानी'ति । कुतः, “नची'ति । अद्वैते चि वि षयविषयिभावेो नास्ति । न च कर्तृत्वं, कार्याभावात् । न च करणत्वमत एव । तदिदमुक्तम् । “श्रप्रमाळकाणि चे”- ति चकारेण । अत्रैव ब्रह्मविदां गाथामुदाहरति । “अ- पि चाज़"रिति । पुत्रदारादिष्वात्माभिभानेो गौण । यथा खदुःखेन दुःखी यथा खतुखेन सुखी तथा पुत्रादिगतेना पोति सेो ऽयं गुणः । न त्वेकत्वाभिमाने, भेदस्यानुभव सिङ्कत्वात् । तसाङ्गौर्वाचोक इतिवङ्गेौणे, देहेन्द्रियादिषु त्व भदानुभवान्न गाण आत्माभमान' की तु शुतो रजत ज्ञानवन्मिथ्या । तदेवं द्विविधे ऽयमात्माभिमाने खेाक्या चां वचति, तदस्त्वे तु न लेोकयात्रा, नापि ब्रह्मात्मैक त्वानुभवस्तदुपायस्य श्रवणमननादेरभावात् । तदिदमात् । “पुत्रदेचादिबाधनात्” । गैौणात्मने ऽसत्वे पुत्रकलत्रादि बाधनं ममकाराभाव इति यावन् । मिथ्यात्मनेो ऽस्त्वे देचेन्द्रियादिबाधनं श्रवणादिबाधनं च । तथा च न केवलं खेोकयात्रासमुच्छेदः सद् ब्रह्माचमित्येवंबोधशीलं यत्वा र्यमद्दतसाशाकार इति यावत् । नदपि “कथं भवेत्” ।

“अन्वेष्टव्यात्मविज्ञानात्प्राक् प्रमावृत्वमात्मनः” ।

उपखक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्य म् । एतदुक्त भवति । एष छि विभागेऽद्देतसाशांत्कारकार एम्। ती नियमेन प्राग् भावात् । तेन तदभावे कार्ये ने

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२५&oldid=134995" इत्यस्माद् प्रतिप्राप्तम्