पृष्ठम्:भामती.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आ.१ पा.१ .४]
[भामती]
[११६]

मन्यन्ते तन्मतमुपन्यस्य दूषयति । “अचाञ्ज'रिति । प्रसि द्वे वस्तुभेदेो यस्य पुरुषस्य स तथेोक्तः । उपपादितं चैत दमभि(१)रयासभाष्ये इति नेछापपाद्यते । यथा मन्दान्ध कारे स्थाणुरयमित्यगृङ्कामाणविशेषे वस्तुनि पुरुषात्सांशयिौ पुरुषशब्दप्रत्ययैौ स्थाणुविषयै, तत्र तु पुरुषत्वमनियतमपि समारोपितमेव । एवं संशये समारोपितमनिधितमुदाहृत्य विपर्ययज्ञाने निश्चितम्मुदाहरति । “यथा वा शुक्तिकायामि - ति । एखाभाखरस्य द्रव्यस्य पुरःखितस्य सति शुक्तिका रजतसाधारण्ये यावदत्र रजतविनिश्चया भवति तावत्कस्मा छुक्तिविनिश्चय एव न भवति । संशये वा क्षेधा युक्तः , समानधर्मधर्मिणेोर्दर्शनात् उपलब्ध्यनुपलब्धव्यवस्थातेो विशे षड्यङ्कतेश्च संस्कारोन्मेषतेिः, सादृश्यस्य द्विष्ठत्वेनेोभयच तुख्यमेतदिति । अत उक्तम् । “अकस्मा"दिति । अनेन दृष्टस्य तेः समानत्वे ऽयदृष्ट चेतुरुक्तः। तच कार्यदर्श नात्रेयत्वेनासाधारणमिति भाव । “आत्मानात्मविवेकिना'- मिति । श्रवणमननकशालतामात्रेण पण्डिताना,मनत्पन्नत त्वसाक्षात्काराणामिति यावत् । तदुक्तम् । पश्वादिभिश्चा विशेषादिति । शेषमतिरोहितार्थम् । जीवतेो विदुषेो ऽ शरीरत्वे च श्रुतिकृती उदाचरति । “तथाचे'ति । सुबेोधं प्रछतमुपसंहरति । “तस्मान्नावगतब्रह्मात्मभावस्ये'ति । ननूत्रतं यदि जीवस्य अह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिचेतुः चन्त मननादिविधानानर्थक्यं, तस्मात्प्रतिपत्तिविधिपरा वेदा


(१) वैतद्धस्तादस्माभि-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२३&oldid=134993" इत्यस्माद् प्रतिप्राप्तम्