पृष्ठम्:भामती.djvu/१२२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा. १ ख.४]
[११५]

रीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्या याननिमित्तं तु तत् । तचेत्पन्नतत्त्वज्ञानेन जोवतापि शक्यं निवर्तयितुम् । यत्पु नरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुं, स्व भावच्द्दानेन भावविनाशप्रसङ्गादित् च । “नित्यमशरीरत्व'मि - ति । स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तं, तच खकारणधर्माधर्मनिवृतिमन्तरेण न निवर्तते । तनिवृत्तौ च प्रायणमेवेति न जीवतेो ऽशरोर त्वमिति शङ्कते । “तत्कृते'ति । तदित्यात्मानं परामृशति । निराकरोति । ‘न, शरीरसंबन्धखे'ति । न तावदात्मा सा शाङ्कर्माधर्म कर्तुमर्हति, वाग्बुद्विशरीरारम्भजनितैो चि । नासति शरीरसंबन्धे भवतः, ताभ्यां त शरीरसंबन्ध रेच यभानेा व्यक्त परस्पराश्रयं देोषमावच्छति । तदिदमाच । “शरीरसंबन्धस्येति । यद्यच्येत सत्यमस्ति परस्यराश्रये, न त्वेष दोषेो, ऽनादित्वाद्वीजाडुरवदित्वत श्राच । “श्रन्ध परम्यरेषा ऽनादित्वकरूपना' । ‘यस्तु मन्यते नेयमन्धपरन्य रातुख्यानादिता, नहि यतेो धर्माधर्मभेदादात्मशरीरसबन्ध भेदखत एव स धर्माधर्मभेदः, किं त्वेष पूर्वखादात्मश्रो रसंबन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसंबन्धे दु स्माङ्कमर्माधर्मभेदादिति' तं प्रत्याच । “क्रियासमवायाभावा दि’ति । शङ्कते । “सन्निधानमात्रेणेति । परिचरति । “नेति । उपार्जनं, खीकरणम् । न वियं विधा ऽऽत्मन त्युछ । “न त्वात्मन” इति । ये तु देचादावात्माभिमानेो न मिथ्या, ऽपि तु गैौणे माणवकादाविव सिंचाभिमान इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२२&oldid=134991" इत्यस्माद् प्रतिप्राप्तम्