पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कश्चनृपोवीरोरुद्रदत्तवरोवली ॥ अजेयोन्यनृपैर्वीरत्वयायुधिनिपातितः॥ ३९॥ तथाविधमत्पितरमिंद्रदत्तवरिपुम् ॥ तवेमंजहिसंग्रामे ममपाणिग्रहंकुरु ॥ ४०॥ इतिज्ञात्वासआहादस्तामाश्वास्यदृदिस्थिताम् ॥ शुककंठेवबंधाशुलिखित्वापत्रमुत्तमम् ॥ ४१ ॥ सशुकः |पन्नग:पूर्वपुंडरीकेनशापितः॥ रेवत्यंशस्यकार्यचकृत्वामोक्षत्वमागतः॥४२॥ मृतेतस्मिभ्छुकेरम्येदेवीस्वर्णवतीतदा।। दाहयित्वादौ दानंविप्रेभ्यस्तस्यतृप्तये ॥ ४३ ॥ माघमासिचसंप्राप्तपंचम्यांकृष्णपक्षके ॥ आहादःसप्तलक्षेश्वसैन्यैःसाद्वैयौमुदा ॥ ४४ ॥ तालनाद्या श्रतेशूराःस्वंस्वंवाहनमाश्रिताः ॥ आल्हादंरक्षयन्तस्तेययुपंचदशानि।। ४५॥ वंगदेशंसमुलंघ्यशीर्घप्राप्ताहमालयम् ॥ रूपणंपत्र कर्तारंबलखानिरुवाचतम् ॥ ४६ ॥ गच्छत्वंवीरकचीकरालाश्वंसमास्थितः ॥ पंचशस्रसमायुक्तोराजानंशीघ्रमावहं ॥ ४७ ॥ युद्धचिन्तनौकृत्वामामागच्छत्वरान्वितः ॥ तथामत्वाशिाखंडयंशोययौशीघ्रसरूपणः ॥ ४८॥ सद्दर्शसभांराज्ञोबहुशूरसमन्विताम् ॥ पार्वतीयनृपैःसार्द्धसहस्रर्बलवत्तरैः ॥ ४९॥ सउवाचनृपश्रेष्टनेत्रसिंहंमहाबलम् ॥ त्वत्सुतायाविवाहायवलखानिर्महाबलः ॥ ५० ॥ सप्त लक्षबलैर्गुप्तसंप्राप्तस्तवराष्ट्रके । तस्मात्त्वंस्वसुतांशीघ्रमाह्लादायसमर्पय ॥ ५१ ॥ शुल्कंमेदेहिनृपतेयुद्धरूपसुदारुणम् ॥ इतिश्रुत्वा वचस्तस्यसराजाक्रोधमूर्छितः ॥ ५२ ॥ पट्टनाधिपमाज्ञायभूपंपूर्णबलंरुषा ॥ अरुधत्सकपाटंचतस्यबंधनहेतवे ॥ ५३ ॥ पाशहस्ता छूरशतान्पट्टनाधिपरक्षितान् ॥ दृष्टासरूपणोवरिःखङ्गयुद्धमचीकरत् ॥ ५४ ॥ हत्वातन्मुकुटंराज्ञोगृहीत्वाकाशगोवली ॥ बलखानि तुसंप्राप्याचह्नतस्मैन्यवेदयत् ॥ ५॥ इतिश्रुत्वाप्रसन्नात्मासप्तलक्षदलैर्युतः ॥ अरुधन्नगरींसवनेत्रसिंहेनरक्षिताम् ॥ ५६ ॥ नेत्रासिंहस्तु बलवान्पार्वतीयैर्तृपैःसह ॥हिमर्तुगतलंप्राप्ययुद्धार्थीतान्समाह्वयत् ॥९७ ॥ सहस्रचगजास्तस्यहालक्षेमहावलाः ॥ सहग्रंचनृपाश्शूरा श्चतुर्लक्षपदातिभिः ॥ ५८ ॥ योगसिंहोगजैःसाद्वैबलखानिसमाह्वयत् ॥ भोगसिंहोहयैःाकृष्णांशंचसमाह्वयत् ॥ ६९ ॥ विजयोनृपपुत्रश्चसर्वभूपतिभिःसह ॥ देवसिंहस्तथाम्लेच्छंरूपणंचसमाह्वयत् ॥ ६० ॥ तयोश्चासीन्महद्युद्धंसेनयोस्तत्रदारुणम् ॥ निर्भ याथैवतेशूराःपार्वतीयासमंततः॥ ६१ ॥ जघ्नुस्तेशात्रवसेनांद्विलक्षांवरिपालिताम् ॥ प्रभग्रंस्वबलंदृष्टाचत्वारोमदमत्तराः ॥ ६२॥