पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशा-दान्तरेंदेवोढ़ौटकामृतंसुदा ॥ पार्वत्यानिर्मितोयस्तुवासवायस्वसेविने ॥ १७ ॥ ददौढकामृतंराशेपुनःप्राहशुभंवचः ॥ |४८॥ अस्यशब्देनभूपालत्वत्सैन्यंजीवयिष्यसि ॥१८॥ क्षयंशपिंगमिष्यतिशत्रवस्तेमहाभटः ॥ प्राप्ढकामृतेतस्मिन्नेत्रसिंहोमहावलः ॥१९॥ नगरंकारयामासतत्रसर्वजनैर्युतम् ॥ योजनान्तेचतुरंदुराधर्षरेः सदा ॥ २० ॥ नेत्रसिंहगठंनामाविख्यातंभारतेभुवि । |ामीरान्तेकृतंराज्यंतेनश्रृंगसमंततः॥२१॥ पालितनेत्रसिंहेनतत्पु त्रवन्मुने ॥ नेत्रपालातल्यातोग्रामोऽसौदुर्गमः परैः ॥ २२॥ सोऽपिराजासमायातोनेत्रसिंहमहाबलः ॥ कन्यास्वर्णवतीतस्यरेवत्यंशसमन्विता ॥२३॥ कामाक्ष्यावरदानेनसर्वमायाविशारदा॥दृष्टातां सुंदरीकन्यांबालेन्दुसदृशानाम् ॥२४॥ मृच्छताश्चाभवन्भूपारूपयौवनमहिताः ॥ दृष्ट्रातांचतथाहादःसर्वरत्नविभूषिताम् ॥ २५ ॥ पोडशाब्द्वयोयुक्तांकामिनींरतिरूपिणीम् ॥ मूच्छितश्चापतद्रमौसातंदृष्टामुमोह ॥ २६ ॥ दोलामारुह्यतत्सख्यौनृपातिकमुपाययुः॥ आहादस्तुमुत्थायमहामोहत्वमागतः॥ २७ ॥ धातूथाविंधुंकृष्णांगूआहदूखितः ॥ किमर्थमोहयामासभस्तत्वविारः | |२८| रजोरागात्मकंििद्वप्रमादंमोहजतथा॥ज्ञानासनाशिरस्तस्यछिंधित्वमजितःसदा ॥ २९ ॥ इतिश्रुत्वावचोभ्रातुस्त्यक्त्वामी |टंदृििस्थतम्॥३१॥महामासतांकन्यांविाहार्थमनिन्दिता । स्वमेददर्शसावलारामांशदेवकीसुतम् ॥ ३२॥ प्रातर्युद्धातुसं चित्यमहामोहमुपाययौ॥ तदाध्यावाचकामाक्षसिंवाभीष्टप्रदायिनीम् ॥ ३३॥पोषमासेतुसंप्राप्तशुककंठेसुपत्रिकाम् ॥ बद्धातप्रेषया मासशुकंपत्रस्थितप्रियम् ॥३४॥ सगत्वपुष्पविपिनंमहातिपुरीस्थितम् ॥ नरशब्देनवचनंकृष्णांशायशुकोब्रवीत् ॥ ३५ ॥ वीरते ऽरजोवंधुर्नामहादोमहावलः॥ तस्मैििपतापत्रस् िवर्णवत्यातिप्रदा ॥३६॥ ताज्ञात्वाचपुनस्तस्याउत्तरदाहमाप्रियम् ॥ अथवा |पत्रमालिख्यतत्त्वमेकुरुकंठके॥३७॥ इतिश्रुत्वाद्यारिगृहीत्वापत्रमुत्तमम् ॥ ज्ञातांस्तत्रवृत्तांतमाहादायपुनर्ददौ।। ३८ ॥ जम्बु;