पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०||ाहीत्यादयन् ॥ प्रभग्रंस्वलंदृष्टाकालियोवलखानिकम् ॥ ७४ ॥ गजस्थस्ताडयामासस्वाणैस्तंमहाबलः ॥ हिरणीवडवातस्य ज्ञात्वास्वामनमातुरम् ॥७५ गजोपरिसमास्थायस्पादैस्तमपातयत् ॥ पतितेकालियेवीरेपंचशब्दोमहागजः ॥७६॥श्रृंखलैस्त। यामासशूरांस्तान्मद्मतरान् ॥ मृच्छितेपंचशूरेतुरूपणोभयकातर ीोलामारुह्यसत्वरा ॥७८॥ तंगजंचसमासाद्यवर्णयामासकारणम् ॥ गजराजनमस्तुभ्यंशक्रदत्तमहावल ॥७९॥ एतेपुत्रास्तुते |वीरपालनीयायथापितुः ॥ इतिश्रुत्वादिव्यगजोदेवमायाविशारदः ॥ ८० ॥ देवकींशरणंप्राप्यक्षमस्वागस्कृतंमम ॥ इत्युक्तगजराजेतुकृ |ष्णांशोवलवत्तरः ॥ ८१ ॥ त्यक्त्वामृच्छयौतत्रयत्राहादश्चमृच्छितः॥ तमुत्थायकरस्पर्बलखानिसमन्वितः॥८२॥ पितुर्गजंमहाम तमाह्लादयप्रदत्तवान् ॥ करालमश्चदिव्यांगंरूपणायताद्दौ ॥ ८३ । मूच्छितंकलियंशटुंबद्धानिगडै। सेनान्तप्रेषयामासवल खानिर्महाबलः ॥ ८४ ॥ सूर्यवर्मातदाज्ञात्वावद्धंबंधुंचकालियम् ॥ प्रययौशत्रुसेनातंक्रोधस्फुरितकन्धरः ॥ ८५ ॥ तमायान्तंसमालो क्यतेवीरायुद्धदुर्मदाः॥ रथस्थंमंडलीकृत्यस्वंस्व त्रसमापिन् ॥८६॥ कुंठतेऽत्रेतातेपििस्मतास्तेऽभवन्मुने ॥चिन्तांचमहतीं प्राप्ताःकथंवध्योभवेदयम् ॥ ८७ ॥ तस्याप्रैस्तेमहाकरित्रणाभयपीडिताः ॥ त्यक्त्वायुद्धंपुनर्गवारणंचकुःपुनःपुनः ॥८८॥ एवं कतिदिनान्येवभूवरणउत्तमः॥ आहादोवत्सोद्वस्तालनोभयसंयुतः ॥ ८९ ॥ कृष्णांशंारणंजमुस्तेनवीरेणमोतिाः॥ कृष्ण स्तुतंतथादृक्षादेवविश्वविमोहिनीम् ॥ ९० ॥ तुष्ट विमनसावीरोरात्रमृतंपठन्टदि ॥ तदातुष्टाजगद्दात्रीदुर्गादुर्गार्तिनाशिनी ॥ ९१ ॥ मोहयित्वानुतंवीरंतत्रैवांतरधीयत । निद्रयामोहितंदृष्टाकृष्णांशस्तुमहावली ॥ ९२॥ वबंधनगडैस्तंचदेवक्यन्तेसमागमत् ॥ तुंदेल चतथाज्ञावाभातृशोकपतिः ॥ ९३ ॥ आजगामह्यारूढःखङ्गहस्तोमहावली । पुिसैन्यस्यमध्येतुवठ्ठशूरान्ताडयत् ॥९४॥ सिपोथयामासम्लेच्छानांचपृथक्पृथक् ॥९६॥ वंकणंचतथाहत्वाखङ्गेनैवचरंकणम् ॥ jदिलंचतथावद्वदिनान्तशिविरंययौ ॥ ९७॥ प्र०प