पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४॥|काष्ठकारणः ॥ गजादशसहस्राश्चरथापंचसहस्रकाः ॥ २८॥विलक्षाश्चह्यासर्वेउष्ट्रादशसहस्रकाः ॥ शेषापदातयोंज्ञेयास्तांस्मन्सें न्येभयानके ॥ २९॥ तालनश्वसमायातःसर्वसेनाधिपोऽभवत् । देवसिहोरथानांचसर्वेषामीश्वरोऽभवत् ॥ ३० ॥ बलानिर्हयानांच |सर्वेषामधिपोऽभवत् ॥ आह्वादश्वगजानांचसर्वेषामधिपोऽभवत् ॥३१ ॥ पतीनांचैवसर्वेषांकृष्णांशश्चाधिपोऽभवत् ॥ नत्वातेमलनां भूयोद्वादानन्यनेकशः ॥ ३२ ॥ समायुश्चतसर्वेदक्षिणाशांवलावितः ॥ पक्षमात्रातःकालोमागतास्मन्नणैषिणाम् ॥ ३३ ॥ छित्वातन्वनंघोरंनानाकंटकसंयुतम् ॥ सेननिवासयामासुनर्भयास्तेमहाबलाः ॥ ३४ ॥ देवसिंहमर्तेनैवयगिनस्तदाभवन् ॥नते |कश्चैवकृष्णांशश्चाद्वादोडमरुप्रियः ॥ ३५ ॥ मडूटुधारीतदादोवीणाधारीचतालनः॥ वत्सजःकांस्यधारीचक्लानिर्मावलः॥३६॥ मातुरग्रेस्थितास्तेंवैननृतुप्रेमव्हिलाः ॥ मोहितादेवकीचासीन्नज्ञातंतत्रकारणम् ॥ ३७ ॥ मोहितांमातरंदृष्टापरंहर्षमुपाययुः ॥ तदा तांकथयामासुर्वयतनाभिोः ॥३८॥ नवातांप्रयुःसर्वेपुरीमहिष्मतशुभाम् ॥ नगरंमोहयामासुर्वाद्यगानिवशारदः ॥ ३९ ॥ प्तवांस्तत्रयत्रासौतसुतविजयैषिणी ॥ ४१ ॥ दृष्टासासुंदरंपश्यामांपुरुषोत्तमम् ॥ मुमोहवशमापन्नामैथुनार्थसमुद्यता ॥ ४२ ॥१ ततेिकथयिष्याििपतुभेदिारुणम् ॥ ४४ ॥ तथेत्युक्तासवलॉस्तस्यापाणिगृहीतवान् ॥ज्ञात्वाभेदंरिपोसर्वतामाश्वास्ययौमु) दा॥ ४५ ॥ एतस्मिन्नन्तरेराज्ञीवाधताग्राहयोगिनम् ॥ देशराजप्रियाहानवलक्षस्यमूल्यकम् ॥४६॥ तुभ्यंदास्यामिसंतुष्टात्यान निरगायत ॥ ४८ ॥ आहादस्तालोदेोदयुर्वाद्यगतीर्मुदा ॥ मोहितोऽभूदृपस्तकालयस्वजनैसह ॥ ४९॥ कामंक्रयकृष्णां .अ०१