पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यु ||ादंचस्वभलेनगजारूढःसमाहनत् ॥ ४२॥ आहादेमृच्छतेतत्रदेवसिंहोमहाबलः ॥ स्वभलेभ्रातरंतस्यदंशयामासवेगतः ॥४३ सतीक्ष्णव्रणमासाद्यगजस्थसमुमोहवै ॥ आगताःातराजानोनानादेश्यामहाबलाः ॥ ४४ ॥ शस्त्राण्यम्राणतेषांछित्वाखङ्गेनवत्स जः॥ स्वखङ्गेनशिरांस्येषांपातयामासभूतले ॥ ४५॥हतेशत्रुसमूहेतुतच्छेषास्तुप्रदुद्रुवुः ॥ महीराजस्तुवलवान्दृष्टाभग्रंस्वसैन्यकम्। ॥४६॥ आजगामगजारूढशिवदत्तवरोवली । रौद्रेणात्रेणहृदयेचाहनद्वत्सर्जीपुिम् ॥ ४७॥ आहातूंचतथावीरदेवंपरिमलात्मजम् । मूच्छंयित्वामहावीराश्छष्ट्रसैन्यमुपागमत् ॥ ४९॥पूजयित्वातमीश्चमहावधमकारयत्।। रोपणस्त्वतिोगत्वाराज्ञेसर्वमवर्णयत् ॥४९॥ एतस्मिन्नेतरेवीरभुमुखानिर्महाबलः ॥ कपोतंहयमारुह्यनभोमार्गेणचागमत् ॥९०॥ मूच्छंयित्वामहीराजंस्वबंधूश्चाहनान्॥ कृत्वा नृपान्तमागम्यवंधनायसमुद्यतः ॥५१॥ तदोत्थायमहीराजोमहादेवेनबोधितः ॥ पुनस्तान्स्वशरैरौच्छयामासकोपवान् ॥५२॥ सुखान्यादिकाञ्छूरान्संवध्यनिगडैः ॥ नृपंपरिमलंप्राप्यपुनर्युद्धमचीकरत् ॥ ५३॥ हाहाभूतंस्वसैन्यंचट्टासउद्योहरिः॥ नभो ४४ तदातुपृथिवीराजोलजितस्तेनिितः॥ पंचकोटिधनंदवास्वगेहंपुनराययौ।। ५६॥ देवहिाज्ञयागृरोवलखानिहिँवत्सजः ॥ तैर्दव्यै| नगरींरम्यांकायामासुंदरीम् ॥५७॥संश्रियाख्यंपुर्नामतेनवरणवैकृतम् ॥ सर्ववर्णसमायुiद्विकोशायामसमितम् ॥९८॥ तत्रैव न्यवसद्धीरोवत्सजःस्वकुलैःसह ॥ त्रिंशत्क्रोशेोकृतंराष्ट्रतत्रैवलासानिना ॥ ५९ श्रुत्वापरिमलोराजातत्रागत्यमुदान्वितः ॥ आघ्रायव त्सजंशूरंदेशराजसुतस्तथा॥ ६० ॥ ब्रह्मानन्देनसहितःस्वगेहंपुनराययौ ॥ ६१ ॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणेिचतुर्युग डापरपर्यायेकलियुगीयेतिहासमुचयेएकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ द्वादशाब्देकृिष्णांशेयथाजातं तथाश्रृणु ॥ इपशुछदशाम्यांचराज्ञांजातःसमागम ॥ १ ॥ कान्यकुब्जेमहारम्येनानाभूपामाययुः ॥ श्रुत्वापराजयंराज्ञोमही राजस्यलक्षणः ॥ २॥ कृष्णांशदर्शनेवांछातस्यचासीत्तदामुने ॥पितृव्यंभूर्तिप्राहन्छुयास्यामितंशुभम् ॥३॥जितोयेनमहीराजसर्व ० ॥ ४