पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तेनबाणेनसंज्ञाख्यानेनतत्रवै ॥२१॥ भैरवाख्येनभलेनात्रुदेहमताडयत् ॥ मूच्छितःसोऽपतद्वीरोगजपृष्ठशरार्दिनः ॥ २२ ॥ तदामाहेि ष्मतीसेनानिर्ययौसादिशोदा ॥ मुहूर्तकश्मलंप्राप्यपुनरुत्थायकालियः॥२३॥ झछेनतच्छिरःकायादपाहरतभूमिपः॥ तेतस्मिन्महावी |येंतालनाद्यामहावलाः ॥२४॥ कालियंतेपराजित्यतंशकुंप्रत्यषेधयन् ॥ महत्कष्टान्वितोभूपोध्यात्वामनसिशंकरम् ॥ २५ ॥ मोहयित्वारि पून्सर्वान्सयौस्वैनिवेशनम् ॥ अर्द्धसैन्येनसहिताहतशेषात्रयस्तथा ॥ २६॥ तदापरिमलोराजादृक्षाशत्रुपराजयम्। परिष्वज्यमहावीरा | }न्स्वगेहंपुनराययौ ॥ २७ ॥ जयचंद्रस्तुतच्छूत्वापरंविस्मयमागतः ॥ तालनंचसमाहूयसेनाधीशामकारयत् ॥ २८॥ भीष्मसिंहेगतेलो केपंचमासान्तरेनृपे ॥ तत्पत्नीजनयामासपुत्ररत्नंशुभाननम् ॥२९॥ सातुगुर्जरभूपस्यतनयाख्यामदालसा॥दिव्यंपुवंसमालोक्यमुमूदे सगणाभृशम्॥३०॥ श्रुत्वातजन्मनृपांतांवततारधनंबहु ॥ आहूयगणकान्ग्राज्ञाजातकूर्माकारयत् ॥३॥ सहदेवांशाएासौभुविजातशि| वाज्ञयादेवसिंहकृतोनामगणकैःशास्रचिंतकैः॥३३॥ इतिश्रीभविष्यमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयोतहास समुचयेऽष्टमोऽध्यायः॥८॥७॥सूतउवाच॥कालियंतोपराजित्यभ्रातरौनृपसेवकौ॥गतौगोपालकेराष्ट्रभूपतिर्दलवाहनः॥१॥सहस्रचंडिकाहोमे? नानाभूपसमागमे ॥गृहीतोमहिषौताभ्यांपैरन्यैश्चदुर्जयौ।॥२॥ पूहिनृपकन्याभ्यांप्रत्यहंबंधनंगतीतौसंपूज्यविधानेनददौताभ्यांचकन्यके |॥३॥देवकींदेशराजायब्राहीतस्यानुजायवै॥ ददौदुर्गाज्ञयाराजारूपयौवनशालिनीम् ॥ ४ ॥ लक्षावृतिथावेश्यांगीतनृत्यविशारदाम्। कन्ययोश्चसखींरम्यामेघमलाररागिणीम् ॥ ५ ॥३शतंगजान्थान्पंचहयांश्चैवसहस्रकान् ॥ चत्वारिंशचशिविकाःप्रददौदलवाहनः ॥ ६ ॥ ४ वहुद्रव्ययुतांकन्यांदासदासीसमन्विताम् ॥ उद्वाह्यवेदविधिनाप्रापतुश्महावतीम् ॥ ७ ॥ म लनातांवधूदृष्टातस्यैवेयकंद्दौ। ब्राहयैपो। डागारंतथाद्वादशभूषणम् ॥ ८॥ राजाचपरमानंदीदेशराजायशूरेणे ॥ ददौदशपुरम्यंनानाजननिषेवितम् ॥ ९ ॥ ऊषतुस्तत्रतौ| वीरौराजमान्यौमहावलौ ॥ एतस्मिन्नन्तरेजातोदेवसिंहोहराज्ञया ॥ १० ॥ जातेतस्मिन्कुमारेतुदेवकीगर्भमाद्धौ ॥ दासभूतापतेर्देवीसुषु। वेपुत्रमूर्जितम् ॥ ११ ॥ गौरांगकमलाक्षचदीप्यमानंस्तेजसा ॥ तदानंदमयोदेवशक्रसुरगणैःसह ॥ १२॥ शंखशब्दंचकारोचैर्जवा |