पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|महिमस्तवपाठश्चतुष्टावागरिजापातम् ॥ तदाप्रसन्नेोभगवान्वरंबूहितमब्रवीत् ॥ १६ ॥ श्रुत्वाहनृपतिर्देवैयदितुष्टोमहेश्वर ॥श्रीपतिर्मे १)गृहंप्राप्यवसेन्मप्रियकारकः॥ १७ ॥ तथेत्युक्त्वामहादेवोलिंगरूपत्वमागतः । प्रत्यहंभारमेकंचसुवर्णसुषुवेतनोः ॥ १८॥ तदा । मलस्तुसंतुष्टःप्राप्तोगेहंमहावतीम् ॥ भीष्मसिंहेनसहितःपरमानंदमाययौ॥ १९ ॥ ततःप्रभृतिवर्षतेिजयचंद्रपुरीययौ ॥ दृष्टापरिमलं राजाकृतकृत्यत्वमागतः ॥ २० ॥ दिष्टयातेसंक्षितोरोगोंदिष्टयातेदार्शतंसुखम् ॥ भवात्रिजपुरींप्राप्यसुखीभवतुमाचिरम् ॥ २१ ॥ यदामेविघ्रमाभूयात्तदात्वंमांसमाचर ॥ इतेिश्रुत्वापरिमलोगत्वास्थानमवासयत् ॥ २२ ॥ तदातुलक्षणोरोिभगवन्तमुषापातम् ॥ जगन्नाथमुपागम्यसमभ्यच्यपरोऽभवत् ॥ २३ ॥ पक्षमात्रांतरेविष्णुर्जगन्नाथउषापति ॥ वरंबूहेवचश्चतिलक्षणंग्राहहर्षतः ॥ २४ ॥ इत्युक्तःसतुतदेवंनत्वोवाचविनम्रधीः ॥ देहिमेवाहनांदव्यंसर्वशत्रुविनाशनम् ॥ २५ ॥ इतिश्रुत्वाजगन्नाथःशक्तिमैरावताद्रजात् ॥|} समुत्पाद्यददैतस्मैदिव्यामैरावतींमुदा ॥ २६॥ आरुखैरावतीराजालक्षणोंगेहमाययौ ॥ सवैपरिमलोराजाजगामचमहावतीम् ॥ २७ ॥ एतस्मिन्नेतरेवरास्तालनाद्यामदोत्कटः॥ महावर्तीपुरींप्राप्यद्दृशुस्तंमहीपतिम् ॥ २८ ॥ तेनाचमहतििर्तकृत्वान्यासयन् । मासान्तेचपुनस्तेंवैराजानोविनयान्विता ॥ २९ ॥ ऊचुस्तंशृणुभूपालवयंगच्छामहेपुरीः ॥ तदाराजापतान्प्राहसर्वान्क्षितिपती | नथ ॥ दत्वाधिकारंपुत्रेभ्यस्तदायास्यामेिवोऽन्तिकम् ॥ ३० ॥ तथेत्युक्त्वातुतेराज्ञास्वगेहंपुनराययु ॥ सानुजोदेशराजस्तु द्विजेभ्यःस्वपुरंददौ ॥ ३१ ॥ पुत्रेभ्यस्तालनोवीरोद्दौवनरसंपुरम् ॥ अलिकोलामतिःकालपत्रपुष्पोदरीवरी ॥ ३२ ॥ करीनरीसुललितस्तेषांनामानिवक्रमात् ॥ ौद्रौपुत्रैस्मृतोंतेषपितुस्तुल्यपराक्रमौ ॥३३॥ सूवैपुत्राज्ञयाशूरस्तालनोराक्षसप्रियः ॥| |यातुधानमर्यदेवंतुष्टावम्लेच्छपूजनैः ॥ ३४ ॥ तथावसुमतःपुत्रौभूपतीदेशवत्सौ ॥ शकंपृथ्यैसमाराध्यकृतकृत्यौवभूवतुः ॥३६॥ सिंहिनींनामवडवांयातुदतांभयानकाम् ॥ आरुह्यवलवाञ्छूरोगमनायमनोदधौ ॥३६॥ पंचशब्दमहानागमिन्द्रदत्मनोरमम् ॥ देश राजस्तमारुह्यगमनायमनोदधे ॥ ३७॥ हयंपीहकंनामसूर्यदत्तंनरस्वरम् ॥ वत्सराजस्तमारुह्वगमनायमनोदधे ॥३८॥ त्रयःशूराःस