पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यांतत्रवासमकारयत् ॥ अगमामलनाचैवभगिन्यौतस्यचोत्तमे ॥२६॥ अगमाभूमिराजायचान्यापरिमलायसा ॥ दत्ताभ्रात्राविधानेनप रमानंद्मपतुः॥२७॥विवाहान्तेचभूराजादुर्गमन्यमकारयत्। कृत्वाचनगरींरम्यांचतुर्वर्णनिवासिनीम् ॥ २८ ॥देहलीसुमुहूर्तेनदुर्ग द्वारेसुरोपेिता ॥ गतासायोजनान्तेवैवृद्विरूपासुकालतः ॥ २९ ॥विस्मितः सनृपोभूत्वादेहलीनामचाकरोत् । दिहलीग्रामइतिचप्रश्रितो, ऽभूतृपाज्ञया ॥ ३० ॥ त्रिवर्षीतेचभोविप्रजयचंद्रोमहीपतिः॥ लक्षषोडशसैन्याढ्यस्तत्रपत्रमचोदयत् ॥३१॥ किमर्थपृथिवीराजमद्दायं, मेनदत्तवान् ॥ आतामहस्यवेदायंचाईमेचसमर्पय ॥ ३२ ॥ नोचेन्मच्छस्रकठिनैः क्षयंयास्यंतिसैनिकाः ॥ इतिज्ञात्वामहीराजोशिा | लक्षाधिपोबली ॥३३॥ दूतप्रेषयामासराजराजोमदोत्कटः ॥ जयचंद्रमहीपालसावधानंशृणुष्वतत् ॥३४॥ यदानिराकृताधूतमयाते | चंद्रवंशिनः ॥ ततःप्रभृतिसेनाङ्गविंशलक्षसमाहृतम् ॥३९॥त्वयाषोडशलक्षंचयुद्धसैन्यंसमाटतम्॥ सर्वेवैभारतभूपादंडयोग्याश्चमेसदा ॥; |॥३६॥ भवान्नदंडोबलवान्करंमेदातुमर्हति ॥ नोचेन्मत्कठिनैर्वाणैःक्षयंयास्यंतिसैनिकाः ॥३७॥ इतिज्ञात्वातयोषरंवैरंचासीन्महीत; ुले ॥ भूमिराजश्चबलवानयचंद्रभयार्दितः ॥ ३८ ॥ जयचंद्रश्वबलवान्पृथिवीराजभीरुकः ॥ जयचंद्रश्चार्यदेशमर्द्धराष्ट्रमकल्पयत् |॥ ३९ ॥ पृथिवीराजएवासौतथाद्वैराष्ट्रमानयत् ॥ एवंजातंतयोर्वरमन्निवंशप्रणाशनम् ॥ ४० ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गप वैणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमुचयेपंचमोऽध्यायः ॥ ५ ॥ छ ॥ सूतउवाच ॥ ॥ एकदारत्नभानुर्हिमहीराजेन पालिताम् ॥ िदशंयामीसवैजित्वातेषांकोशानुपाहरत् ॥ १ ॥ महीराजस्तुतच्छुत्वापरंविस्मयमागतः ।। रत्नभानोश्चतिलकोवभूवडु . विस्तरः ॥ २॥ तिलकानामविख्यातायातुवीरमतीशभा ॥ श्रेष्ठाद्वादशराज्ञीनांजननीलक्षणस्यवै ॥ ३ ॥ जयचंद्रस्यभूपस्ययोषित'; षोडशाभवन् ॥ तासांनतनयोह्यासीत्पूर्वकर्मविपाकतः ॥ ४ ॥ गौडभूपस्यदुहितानामादिव्यविभावरी ॥ जयचंद्रस्यमहिषीतद्दासीसुरभा । नवी ॥६॥ रूपयौवनसंयुक्तारतिकेलिविशारदा ॥ दृष्टातांसनृपः कामीबुभुजेस्मरीडितः ॥ ६ ॥ तस्यांजातासुतादेवीनामासंयोणि । नीशुभा। द्वादशाब्देवयप्राप्तावभूवरांगना॥७॥ तस्यास्वयंवरेराजाहयान्महाशुभान् ॥ भूमिराजस्तुवलवाञ्छुत्वातपभुक्त,