पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७॥ ||पायेवतथावैकीर्तिमलिनीम्॥ ४ ॥ जयशर्माद्विजःकश्चित्समाधिस्थोहिमालये ॥ दृष्टाभूपोत्सवंरम्यंराज्यार्थेस्वमनोऽदधत् ॥ ५॥||अः त्यक्त्वादहंसशुद्धात्माचंद्रकांत्यासुतोभवत् ॥ जयचंद्रतिख्यातोवाहुशालीयतेन्द्रियः ॥६॥ रत्नभानुश्थसंजज्ञेशूरस्तस्यानुजोबली। साजत्वगोडवंगादीन्मरुदेशान्मदोत्कटान् ॥७ ॥ दंडयान्कृत्वागृहंप्राप्यमात्राज्ञातत्परोऽभवत् ॥ गंगासिंहस्यभगिनीनामावीरमती शुभा ॥८॥ रत्नभानोश्चमंहिषीवभूववरवर्णिनी ॥ नकुलांशास्तदाभूमौतस्यांजातः शिवाज्ञया ॥ ९ ॥ लक्षणोनामबलवान्खङ्गयुद्ध विशारदः॥ सप्तादान्तरेणापितुस्तुल्योवभूवह ॥ १० ॥ त्रयश्चकीर्तिमालिन्यांपुत्राजातामदोत्कटाः ॥ धुंधकारश्वप्रथमस्त । कृष्णकुमारकः ॥११॥पृथिवीराजएवासौतोनुजङ्गतिस्मृतः॥ द्वादशाब्द्वयःप्राप्तसिंहखेलमुतोऽभवत् ॥ १२॥ श्रुत्वाचानंगपालश्च तस्मेराज्यंस्वयंददौ ॥ गवाहिमगिरिम्यंयोगध्यानपरोभवत् ॥ १३ ॥ मथुरायांधुंधकारोऽजमेरेचतोनुजः ॥ राजाभूवनीतिज्ञ स्तासुतlपतुराज्ञया ॥ १४ ॥ प्रद्योतश्चैवविद्योतक्षात्रेयौचंद्रवंशाजौ ॥ मंत्रिणतस्यभूपस्यबलवंतौमदोत्कटौ ॥१५॥ प्रद्योतनयो| जातीनामापरिमलोवली ॥ लक्षसेनाधिपःसॉवैतेनराशैवसंस्कृतः ॥ १६ ॥ विद्योताद्रीष्मसिंहश्वगजसेनाधिपोऽभवत् ॥ स्वर्गतेऽनं गृपालेतुभूमिराजोमहीपतिः ॥ १७ ॥ दृष्टातान्वयिान्सर्वाङ्गिजराज्यान्निराकरोत् ॥ प्रद्योताद्याश्चचत्वाःस्वशूरेशितै युताः ॥ १८ ॥ कान्यकुब्जपुरंप्राप्यजयचंद्रमवर्णयत् ॥ जयचंद्रमहीपालत्वन्मातृष्वसृजोनृपः ॥ १९ ॥ मातामहस्यते राज्यंप्राप्तवान्निर्भयोवली ॥न्यायेनकथितोऽस्माभिरर्द्धराज्यहितेस्मृतम् ॥ २० ॥ सर्वराज्यंकथंभुक्षेश्रुत्वातेननिराकृताः ॥ भवन्तं शरणंप्राप्तायथायोयंतथाकुरु ॥२१॥इतिश्रुत्वामहीपालेोजयचंद्रउवाचतान्। अश्वसैन्येमदीयेचाधिकारीतेसुतोभवेत् ॥२२॥नामापरि ॥ मलशूरस्त्वंमन्मंत्रीभवाधुना॥ िवद्योतश्चतथामंत्रीगजसैन्येभिीष्मकः॥२३॥घृत्यर्थेचमयाॉवैपुरीदत्तामहावती॥ महीपतेश्वभूपस्यनगरी साप्रियंकरी ॥२४॥इतिश्रुत्वातुतसर्वोतथामत्वामुमोदिरे ॥ महीपतिस्तुषलवादुखात्संत्यज्यतांपुरीम् ॥ २५ ॥ कृत्वौर्वीयांपुरीम