पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्टोम्लेच्छयोनौभविष्यति । वीरणोनामविख्यातःसवैवनरसाधिपः ॥ २४ ॥ अर्जुनांशश्चमद्भक्तोजनेिष्यातिमहामतिः। पुत्रःपरिमलस्यैव ब्रह्मानन्दइतिस्मृतः ॥ २५ ॥ कान्यकुब्जेहिनकुलोभविष्यातिमहाव लः ॥ रत्नभानुसुतःसोवैलक्ष्मणोनामविश्रुतः ॥ २६ ॥ सहदेवस्तुव लवाञ्जनिष्यतिमहामतिः ॥ भीष्मसिंहसुतोजातोदेवसिंहइतिस्मृतः ॥ २७ ॥ धृतराष्ट्रांशएवासौजनिष्यत्यजमेरके ॥ पृथिवीराजइ| १तिसद्रौपदीतत्सुतास्मृता ॥ २८॥ वेलानामाचविख्यातातारकः कर्णएहि । रक्तबीजस्तथारुद्रोभविष्यतिमहीतले ॥ २९ ॥ कौरवाः श्वभविष्यन्तिमायायुद्धविशारदाः ॥ पांडुपक्षाश्चतेसर्वेधार्मणोवलशालिनः ॥ ३० ॥ सूतउवाच ॥ इतिश्रुत्वाहरिः प्राहविहस्य परमेश्वरम् ॥ मयाशक्तयवतारणरक्षणीयाहेिपांडवाः ॥ ३१ ॥ महावतीपुरीरम्यामायादेवीविनिर्मिता ॥ देशराजसुतस्तत्रममां शोहिजनिष्यति ॥ ३२ । देवकीजठरेजन्मोदयसिंहूइतिस्मृतः ॥ आल्हादोममधामांशोजनिष्यतिगुरुर्मम् ॥ ३३ ॥ हृत्वा ग्विंशजान्भूपान्स्थापयिष्यामिवैकलेिम् ॥ इतिश्रुत्वाशिवोदेवस्तत्रैवांतरधीयत ॥ ३४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमुचयेविक्रमाख्यानकालेप्रथमेोऽध्यायः ॥ १ ॥ ॥ छ ॥ ॥ सूतउवाच ॥| प्रातःकालेचसंप्राप्तपांडवाःपुत्रशोकिनः ॥ प्रेतकार्याणितकृत्वाभीष्मान्तिकमुपाययुः ॥ १ ॥ राजधर्मान्मोक्षधर्मान्दानधर्मान्विभा | गशः ॥ श्रुत्वायजन्नश्वमेधैत्रिभिरुत्तमकूर्मभिः ॥ २ ॥ पत्रिंशद्ब्द्राज्यंहिकृत्वास्वर्गपुरंययुः॥ जनिष्यन्तिदंशावैकलिधर्माविवृद्ध ये ॥ ३॥ व्यासउवाच ॥ इत्युक्त्वासमुनिःसर्वान्पुनःसृतोवदिष्यति ॥ गच्छध्वंमुनयःसर्वेयोगनिद्रावशोह्यहम् ॥४॥ चकतीर्थसमाधिस्थो। ध्यायेऽहंत्रिगुणात्परम् ॥ इतिश्रुत्वातुमुनयोनैमिषारण्यवासिनः ॥ ५ ॥ योगसिद्धिंसमास्थायगमिष्यंत्यात्मनोन्तिके ॥ द्वादशाब्दशते |कालेऽतीतेशौनकादयः ॥६॥ उत्थायदेवखातेचस्रानध्यानादिकाक्रियाः ॥ कृत्वामृतान्तिकंगत्वावदिष्यंतिपुनर्वचः ॥७॥ ऋषयऊचुः ॥ विक्रमाख्यानकालोऽयंद्वापरेचशिवाज्ञया। विनीतोभगवन्भूमौतदातानुपतीन्वद् ॥ ८ ॥ ॥ सूतउवाच ॥ ॥ स्वर्गतेविक्रमादित्येराजा नोवडुधाभवन् ॥ तथाष्टादशराज्यानितेषांनामानिमेश्णु ॥ ९ ॥ पश्चिमेसिंधुनतेसेतुर्वधेहिदक्षिणे ॥ उत्तरेवद्रीस्थानेपूर्वेचैकपिला