पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्मिन्कालेमहाभागलीलाभगवताकृता ॥ तामेतांकथयास्मान्वसर्वज्ञोऽसिभवान्तदा ॥२॥ सूतउवाच ॥नारायणंनमस्कृत्यनरंचैवन २४||रोत्तमम् ॥ देवीसरस्वतींव्यासंतोजयमुदीरयेत् ॥३ ॥ भविष्याख्येमहाकल्पेप्राप्तवैवस्वतेन्तरे ॥ अष्टाविंशद्वापरान्तेकुरुक्षेत्रेरणोऽभव |त् ॥ ४ ॥ पांडवैर्निर्जिताःसर्वेकौरवायुद्धदुर्मदा ॥ अष्टादशेचदिवसेपांडवानांजयोऽभवत् ॥ ५ ॥ दिनान्तेभगवान्कृष्णोज्ञात्वाकालस्य | ० नमोनमः ॥७॥ पांडवात्रक्षभगवन्मद्भक्तान्भूतभीरुकान् ॥ इतिश्रुत्वास्तवंरुद्रोनन्दियानोपरिस्थितः ॥८॥ रक्षार्थशिविराणांचप्राप्तवा | |ञ्छूलहस्तधृक् ॥ तदानृपाज्ञयाकृष्णः सगतोगजसाह्वयम् ॥ ९॥पांडवापंचनिर्गत्यसरस्वत्यास्तटेऽवसन्।॥ निशोथेद्रौणिभोजौचकृपस्त । त्रसमाययुः॥ १० ॥ तुष्टुवुर्मनसारुदतेभ्योमागैशिवोऽददत् । अश्वत्थामातुलवाञ्छिवदत्तमसिंतदा ॥११॥ गृहीत्वासजघानाशुधृष्टद्यु मपुरःसरान् । हत्वायथेष्टमगमद्रौणिस्ताभ्यांसमन्वितः ॥ १२॥ पार्षतस्यैवसूतश्चहतशेषोभयातुरः ॥ पांडवान्वर्णयामासयथाजातंजन क्षयम् ॥ १३ ॥ आगस्कृतंशिवंज्ञात्वाभीमाद्याः क्रोधमूर्छिताः ॥ स्वायुधैस्तर्पयामासुर्देवदेवंपिनाकिनम् ॥ १४॥ अत्रशास्त्राणतेपांतु शिवदेहसमाविशन्। दृष्टाविस्मिताःसर्वेजधुस्तलमुष्टिभिः ॥ १६ ॥ ताञ्छापतदारुद्रोयूयंकृष्णप्रपूजकाः ॥ अतोऽस्माभीरक्षणी यावधयोग्याचवैभुवि ॥१६॥ पुनर्जन्मकलैौप्राप्यभुक्षध्वमपराधकम् ॥ इत्युक्त्वान्तर्दधेदेवः पांडवादुःखितास्तदा ॥ १७॥ हरिंशरण माजग्मुरपराधनिवृत्तये ॥ तदाकृष्णयुताः सर्वेषांडवाः शस्रवर्जिताः॥ १८॥ तुष्टुवुर्मनसारुटुंताग्रादुरभूच्छिवः ॥ वरंवरयतप्राहकृष्णः श्रुत्वाब्रवीदिदम् ॥ १९॥ शास्त्राण्यस्राणियान्येवत्वदंगेक्षपितार्निवै ॥ पांडवेभ्यश्वदेहिवंशापस्यानुग्रहंकुरु ॥ २०॥ इतिश्रुत्वाशिव:प्राह) कृष्णदेवनमोऽस्तुते॥ अपराधोनमेस्वामिन्मोहितोऽहंताजया ॥२१ ॥ तद्वशेनमयास्वामिन्दतःशापोभयंकरः ॥ नान्यथावचनंमेस्या||॥३ दशावतरणंभवेत्॥२२॥वत्सराजस्युत्रवंभवष्यितयुििष्टः॥ लसानििरितख्यातः श्रियाख्यपुराधिः॥२३॥भीमोदुचनाडु