पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ*पु० |तदाह्यन्तर्दधेविष्णुर्वनिद्रोनृपतिस्तदा। विस्मितःसहसोत्थायदध्यौब्रह्मासनातनम् ॥२१॥ सभायांमविणेराजास्वग्रहेतुंन्यवेदयत् ॥प्रजा ॥३०॥| वश्वभूपालंप्राहसत्येनभोद्विज ॥२२॥ मयापदर्शितंस्ववृद्धविप्रेणोधितम् । अतस्तसिमानीयपप्रच्छविधिवन्नृपः ॥२३| आन यसाधुपप्रच्छसत्यमालंब्यभूपतिः॥ कुत्रत्यौवांकुलंकिंवावसतिकस्यवापुरे ॥ २४॥ साधुरुवाच ॥रम्यरत्नपुरवासोवणिजातौजनिर्मम । वाणिज्याथैमहाराजवाणिज्यंजविकावयोः॥२५॥मणिमुक्ताििक्रेतुंक्रेतुंातवपतने ॥ प्राप्तौतेश्वद्वांत्वत्समीपमुपागतौ॥२६॥ प्रतिकूलेविधौकोवादशांनाप्तोतिपुमान् ॥ विनापराधैश्रीकृष्णेमणिचैौरानवादयत् ॥ २७॥ आवांनचारोराजेंद्रतत्त्वतस्त्वविचारय ॥ श्रुत्वातनिश्चयंज्ञात्वातयोर्वधनकारणम्॥२८॥छेदयित्वादृढंपालोमशातिमकारयत् ॥ कारयित्ापरिष्कारंभोजयामासतोनृपः॥२९॥ नगरेपूजयामासवत्राभूषणवाहनैः ॥ अब्रवीपूजितःसाधुभूपतिविनयान्वितः॥३०॥कारागारेखहुविधंप्रादुःखमतपरम्॥ आज्ञापयमहा राजदेशंगतुंकूपानधे॥३१॥श्रुत्वासाधुवचोराजाप्राहकोशाधिकारिणम्।मुद्रभिस्तरणीसद्यपूरयाशुमदाज्ञया ॥ ३२ ॥ जामात्रासहितः साधुर्गीतवादित्रमंगलैः ॥ स्वदेशंचलितोऽद्यापिनचकेहरिसेवनम् ॥ ३३॥ सत्यनारायणोदेवप्रत्यक्षफलदकलौ ॥ सएतापसो| भूत्वाचक्रसाधुविडंबनम्॥३४॥ ॥ तापसउवाच।॥ धर्मकिौषुतेसाधोमामनादृत्ययासिभः ॥ प्रत्युत्तरमदात्साधुक्षिपौकाश्वस त्वरम् ॥ ३९ ॥ भोश्वामिन्मेधनंनास्तिलतांपत्रादिपूरितम् ॥ नौभिर्गच्छामिस्वस्थानंविरोधेनात्रकिंफलम् ॥ ३६ ॥ इत्युक्त धनमंतर्दधेसाधोलतापत्रावशेषितम् ॥ ३७ ॥ धनंनौकासुनास्तीतिसाधुचितातुरोऽ भवत् ॥ किमिदंकस्यवाहेतोर्धनंकुत्रगर्तमम ॥ ३८ ॥ वज्रपाताहतइवभृशंदुःखितमानसः ॥ कयास्यामिकतिष्ठामिकिंकरो | मिधनंकुतः ॥ ३९ ॥ इतिमूर्छगतःाधुर्विललापपुनःपुनः ॥ जामात्राबोधितःपश्चात्तापसंतंजगामह ॥ ४० ॥ गलेवसनमा दायप्रणनामसतापसम् ॥ कोभवानितिपप्रच्छदेवोगंधर्वईश्वरः ॥ ४१॥ देवदेवोऽथवाकोऽपिनजानेतवविक्रमम् ॥ आज्ञापयमहाभागतः द्विडम्बनकारणम् ॥ ४२॥ तापसउवाच ॥ आत्माचैवात्मनःशत्रुस्तथात्रचयिोऽप्रियः ॥ त्यजमौढ्यमर्तिसाधोप्रवादंमावृथाकुरु ॥४३॥ |