पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लौकोवांत्रास्यतिसंकटात् ॥ ४६ ॥ मयाबहुतरंधातुविप्रियहिपुराकृतम् । तत्कर्मणःप्रभावोऽयंनजानेकस्यवाफलम् ॥ ४७॥ सम्म श्वशुरंजामात्रौद्वादशेषुविषादनौ॥४८॥इतिश्रीभविष्येमहाप्राणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यापेकलियुगीयेतिहासमुचयेऽष्टाविंशो ऽध्यायः ॥ २८॥ छ ॥ ॥ मृतउवाच ॥ तापत्रयहंराषेष्णोश्चरितंतस्यतेशिवम् ॥ शृण्वंतिसुधियोनित्यंतेवसंतिहरेःपदम् ॥ ॥ १ ॥ प्रतिकूलहरौतस्मिन्यास्यन्तिनिरयान्वहून् ॥ तप्रियाकमलादेवीचत्वारस्तस्यचात्मजाः ॥ २ ॥ धर्मोयज्ञोनृपश्चौरःसर्वे लक्ष्मीप्रियंकराः ॥ विप्रेभ्यश्चातिथेिभ्यश्चयद्दानंधर्मउच्यते ॥ ३ ॥ मातृभ्योंदेवताभ्यश्चस्वधास्वाहेतिवैमखः ॥ धर्मस्यैवमखस्यैव रक्षकोनृपतिस्मृतः ॥ ४ ॥ द्वयोर्हन्तहिचोरःसतेसर्वेधर्मकंकराः । यत्रसत्यंततोधर्मस्तत्रलक्ष्मीस्थिराभवेत् ॥५॥ सत्यही नस्यतत्साधेोर्धनंयत्तस्थितम् ॥ टतवानवनीपालः चोरैर्भार्यातिदुःखिता ॥ ६ ॥ वासोऽलंकरणादीनविक्रीयबुभुजेकिल ॥ नास्तित्पच्यतेकिंचित्तदाकाष्टमवाहत ॥ ७ ॥ अथैकस्मिन्नेिकन्याभोजनाच्छादनंविना ॥ गताविप्रगृहेऽपश्यत्सत्यनारायणार्च नम् ॥८॥ प्रार्थयंतंजगन्नायंदृष्टासाप्रार्थयद्धरिम् ॥ सत्यनारायणहरेपिताभर्ताचमेगृहम् ॥ ९॥ आगच्छत्वचयिष्यामिभवंतमितियाचये॥ तथास्तुब्राह्मणैरुक्तातःसात्वाश्रमंययौ ॥ १० ॥ मात्रानिर्भसितेयंतंकालंकुत्रस्थिताशुभे । वृत्तांतंकथयामासत्यनारायणार्चने ॥११॥ कलोग्रत्यक्षफलदंसर्वदक्रियतेनरैः ॥ कर्तुमिच्छाम्यहंमातरनुज्ञातुंत्वमर्हसि ॥ १२ ॥ देशमायातुजनकः स्वामीचममकामना । रात्रौनिश्चित्यमनसाप्रभातेसाकलावती॥ १३ ॥शीलपालस्यगुप्तस्यगेहेप्राप्ताधनार्थिनी ॥ बंधोकिंचिद्धनदोहयेनसत्यार्चनंभवेत् ॥ १४॥

  1. इतिश्रुत्वाशीलपालः पचनिष्कंधनंददौ ॥ त्वत्पितुश्चक्रणंशेपंमयीत्येवकलावति ॥ १५॥ इत्युक्त्वासोऽनृणोभूत्वागयाश्राद्धायसंययौ ॥

सुतपितेनद्रव्येणकृतंसत्यार्चनंशुभम् ॥ १६ ॥ लीलावतीसहतयाभक्तयाकुर्यात्प्रपूजनम् ॥ पूजनेनविशेषेणतुष्टोनारायणोभवत् ॥ १७॥ नर्मदातीरनगरेनृपःसुष्वापमंदिरे ॥ रात्रिशेषेसुपयेकेनिद्रांकुर्वतिराजनि ॥ १८ ॥ उवाचविप्ररूपेणबोधयन्क्ष्ण यागिरा । उत्तिष्ठोत्तिष्ठराजेंद्रतौसाधूपरिमोचय ॥ १९ ॥ अपराधविनावठ्ठौनोचेच्छंनभवेतव ॥ इत्येवंभूपतिश्चैवविप्ररूपेणबोधितः ॥ २० ॥ १९