पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भपु०| नगरेकांचनपुरोवणिक्छंखपतिश्रुतः ॥ कुलीनोरूपसंपित्तशीलौदार्यगुणान्तिः ॥ २३ ॥ पूरयामासतंसाधुर्तुहितुःसदृशंक्रम् ॥ २९॥ ||शुभेलोबहुविधैर्मगलैरग्रिसन्निधौ॥२४॥ वेदवादित्रनिदैर्ददौकन्य थावििधे ॥ मणिमुक्ताप्रवालनिवसनंभूषणानेच ॥२५॥ महामोद मनाःसाधुर्मगलार्थददौचह् ॥ प्रेम्णानिवासयामासगृहजामातरंततः ॥ २६ ॥ तंमेनेपुत्रवत्साधुःसचतंपितृवत्सुधीः ॥ अतीतेभूयसः कालेसत्यनारायणार्चनम् ॥२७॥ विस्मृत्यसहजामात्रावाणिज्याययौपुनः ॥ ॥ मृतउवाच ॥ ॥ अथसाधुःसमादायरत्नानिििवे |धानेिच ॥२८॥नौकासंस्थाप्यसययौदेशाद्देशान्तरंप्रतिानगरंनर्मदातीरेतत्रवासंचकारसः ॥२९॥ कुर्वन्क्रयविक्रयंचचिरंतस्थौमहामना॥ कर्मणामनसावाचानकृतंसत्यसेवनम् ॥३० ॥ ततःकर्मविपाकेनतापमापचिराद्वणिक् । कस्मिश्चिद्दिवसेरात्रौराज्ञोगेहेतमोवृते ॥ ३१ ॥ ज्ञात्वानिद्रागतान्सर्वान्दृतंचोरैर्महाधनम् ॥ प्रभातेवाचितोराजासूतमागधवदिभिः ॥ ३२ ॥ आतकृत्यंतृपकृत्वासदसंग्राविाचसः ॥ मुमुचुश्रेौरागतास्सर्वेनजानीमोवयंनृप ॥ इतिविज्ञापितोराजापुण्यक्षेोकशिखामणिः॥३५॥ उवाचक्रोधताम्राक्षोयूयंसंयामाचिरम्। सौरंद्रव्यमादायमत्पाश्र्वतमुपानय् ॥ ३६ ॥ नोचेदनिष्येसगणानितिदूतान्समादिशत् ॥ नृपवाक्यंसमाकण्यजग्मुस्तेच किंकराः॥ ३७॥ बहुयत्नैर्नसंशोध्यद्रव्यंौरसमवितम् ॥ एकीभूत्वनिशितामहचिंतातुरोऽभवत् ॥ ३८ ॥ हन्तामांसूर्णराजा। किंकरोमिकुतःसुखम् ॥नृपदंडाचमेमृत्युःप्रेतत्वायभवेदिह ॥३९॥ नर्मदायांचमरणंशिवलोकप्रदायकम् ॥ इत्येवंसंमतंकृत्वानर्मदायास्त टंययुः ॥ ४०॥विदेशिनोऽस्यवणिजोद्दर्शविपुलंधनम् ॥ मुक्ताहारंगलेतस्यलुठितंवणिजोऽस्य ॥ ४१ ॥ चौरोऽयामतिनिश्चित्यतौ| }बंधात्मरक्षणात् ॥ सधनंसहजामात्रानृपन्तिकमुपानयत् ॥ ४२ ॥ प्रतिकूलेहरौतस्मिन्नाज्ञापिनविचारितम् ॥ धनागारेधनं) नीत्वावधीतौसुदुर्मती॥ ४३॥ कारागारेोहमयैश्रृंखलैगपादयोः ॥ इतिराजाज्ञयातास्तथाचकुर्नबंधनम्॥४॥ जामात्रासहि} तःसाधुर्विललापभृशंमुहुः ॥ हापुत्रतातातेतिजामात कधनंगतम् ॥ ४५ ॥ वस्थिताचसुताभार्यापश्यधातुर्विपर्ययम् ॥ निमग्रौदुःखज