पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तेवैष्णवंधामयोगिनामपिदुर्लभम् ॥ २८ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीपतिहासमुचये? सप्तविंशोऽध्यायः॥२७॥ मूतउवाच ॥ अथतवर्णयेष्यामिकथांसाधूपचारिताम् ॥ नृपोपदेशतःसाधुःकृतार्थोऽभूद्वणिग्यथा ॥ १ ॥ मणिपूरपतीराजाचंद्रचूडेोमहायशाः॥ सहप्रजाभिरानर्चसत्यनारायणंप्रभुम् ॥२॥ अथरत्नपुरस्थायीसाधुर्लक्षपतिर्वणिक्॥ धनैरापूर्यतर {णी:सहगच्छन्नदीतटे ॥ ३ ॥ दर्शवहुलंलोकंनानाग्रामविलासिनम् ॥ माणमुक्ताविरचितैतिानैस्समलंकृतम् ॥ ४॥ वेदवादांश्चशु श्रावगीतवादित्रसंगतान् ॥ रम्यंस्थानंसमालोक्यकर्णधारंसमादिशत् ॥ ५ ॥ विश्रामयात्रतरणरितिपश्यामिकौतुकम् ॥ भी दिष्टस्तथापक्रकर्णधारसभृत्यकैः ॥ ६ ॥ तटसमसमुत्तीर्यमछलीलाविलासिनः । कर्णधारानगूर्वीरायुधुर्मछलीलया ॥७॥ जितैः ॥ सभ्याऊचुश्चतेसवेंसत्यनारायणोविभुः ॥ ८ ॥ पूज्यतेवंधुभिसार्धराज्ञालोकानुकंपिना ॥ प्राप्तनिष्कंटकंराज्यंसत्यनारायः णार्चनात् ॥ १० ॥ धनार्थौलभतेद्रव्यंपुत्रार्थीसुतमुत्तमम् ॥ ज्ञानार्थीलभतेचक्षुर्निर्भयःस्याद्भयातुरः ॥ ११ ॥ सर्वान्कामानवाप्रोतिनरः। सत्युमुरार्चनात्। िवधानंतुतःश्रुत्वाचैलंद्भागलेऽसकृत् ॥ १२॥ दंडवत्प्रणिपत्याहकामंसभ्यानोदयत् ॥ अनपत्योऽस्मभगवन्वृथै। वर्योवृथोद्यमः ॥ १३ ॥ पुत्रंवायदिवाकन्यांलभेयंत्वत्प्रसादतः ॥ पताकांकांचनीकृत्वापूजयिष्येकृपानिधिम्॥ १४॥ श्रुत्वासभ्याअब्रुवं स्तेकामनासिद्धिरस्तुते ॥ हरिप्रणम्यसभ्यांश्चप्रसादंभुक्तवांस्तदा॥ १६॥ जगामस्वालयंसाधुर्मनसाचिंतयन्हरिम् ॥ स्वगृहेह्यागतेतस्मि नायॉमंगलपाणयः॥ १६ ॥ मंगलानिविचित्राणियथोचितमकारयन् ॥ विवेशांतःपुरेसाधुर्महत्कौतुकमंगलः ॥ १७॥ ऋतुस्रातासतीली लावतीपर्यचरत्पतिम् ॥ गर्भधृतवतीसाध्वीसमयेसुषुवेतुसा॥१८॥ कन्यांकमललोलाक्षींबांधवामोदकारणीम्। साधुपरांमुदैलेभेवित तारधनंबहु ॥१९॥विप्रानाहूयवेदज्ञान्कारयामासमंगलम् ॥ लेखयित्वाजन्मपत्रींनामचक्रकलावतीम्॥२०॥कलानिधिकलेवासौववृधेसाक लावती॥अष्टवर्षाभवेद्रौरीनववर्षाचरोहिणी॥२१॥ दशवर्षाभवेत्कन्यातऔठारजस्वला।ौटांकालेनतांदृद्दाविवाहार्थमचिन्तयत्॥२२॥