पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० २८॥ ऐश्वर्यतेकुतोब्रह्मन्दुर्गतिस्तेकुतोगता ॥ आज्ञापयमहाभागश्रोतुमिच्छामितत्त्वतः॥५॥ ॥सदानंदउवाच॥ ॥ सत्यनारायणस्यांगसेव प्र०प यार्किनलभ्यते॥नकिंचित्सुखमाप्तोतिविनातस्यानुकंपया ॥६॥निषादउवाच॥ ॥ अहोकिमितिमाहात्म्यंसत्यनारायणार्चने॥विधानं ोपचारंचद्युपर्छुत्वमसि ॥७॥ साधूनांसमचित्तानामुपकारखतांसताम् ॥ नगोप्यविद्यतेकिंचिदार्तानामार्तनाशनम् ॥८॥इतिपृ; टोििवतुमितिहासमथाब्रवीत्॥ चंद्रचूडोमहीपालकेदारमणिपूरके ॥९॥ ममाश्रमंसमायातःसत्यनारायणार्चने ॥विधानंश्रोतुकामोऽ| सोमामाहसादरंवचः ॥ १० ॥ मयायत्कथितंतस्मैतन्निबोधानषादज ॥ संकल्प्यमनसाकामंनिष्कामोवाजनश्कचित् ॥ ११ ॥ गोधूमचूर्णपादधेसेटकाचैःसुचूर्णकम्। संस्कृतंमधुगंधाज्येनैवेद्यविभवेऽपयेत् ॥१२॥ पंचामृतेनसंस्नाप्यूचन्द्राचैश्चपूजयेत् ॥ पा|} यसापृपयावदक्षिीरमथोहरेत् ॥ १३॥उचावचैफलैपुष्पधूपदीपैर्मनोरमैः॥पूजयेत्परयाभक्त्यविभवेसविस्तरैः।१४। नतुष्ये द्रव्यसंभारैर्भक्त्याकेवलयायथा ॥ भगवान्पिरतपूर्णोनमानंवृणुयात्कचित् ॥ १९॥ दुर्योधनकृतांत्यकाराजपूजांजनार्दनः॥ िवदुरस्या |श्रमेवासमातिथ्यंजगृविभुः॥१६॥ सुदामस्तंडुलकणाञ्जग्ध्वामानुष्यदुर्लभाः। संपदोऽदाद्धरिप्रीत्याभक्तिमात्रमपेक्ष्यते॥ १७॥ गो गृध्रोवाणव्याधोहनुमान्सविभीषणः ॥ येऽन्येपापात्मकादैत्यावृत्रकायाधवादयः॥१८॥ नारायणान्तिकंप्राप्यमोदतेऽद्यापियद्वशः। इतिश्रुत्वानरपतिःपूजासंभारमादरात् ॥ १९ ॥ कृतवान्सधनंलब्ध्वामोदतेनर्मदातटे। निषादत्वमपिग्रीत्यासत्यनारायणंभज ॥२०॥ इहलोकसुखंप्राप्यचान्तेसान्निध्यमाgयः। कृतकृत्योनिषादोऽभूत्ग्रणम्यद्विजपुंगवम् ॥ २१ ॥ सगत्वास्वगणानाहमाहात्म्यंसेिवने ॥ तेहदृष्टमनसःसर्वेसमयंचकुरादृताः॥२२॥ सत्यनारायणेपूजांकाष्ठलब्धेनयावता ॥ वयंकुलैकरिष्यामःपुण्यवृक्षविधानतः॥ २३॥इति। निश्चित्यमनसाकाष्विक्रीयलेभिरे॥चतुर्गुणंधनंदृष्टास्वंस्वंभवनमाययुः॥२४॥मुद्रास्त्रीभ्यस्समाचख्युवृत्तांतंसमादितः॥ तःश्रुत्वादृष्ट मनसपूजनं कुरादरात् ॥ २९ ॥ कथान्तेप्राणमन्भक्त्याप्रसादंजगृहुस्ततः ॥ स्वजातिभ्यपेभ्यश्चद्दुस्तच्चूर्णमुत्तमम्॥२६॥ १॥२ जाप्रभावता :पुत्रदारादिभिर्युतःlलब्ध्वाभूमितलेट्रव्यंज्ञानचक्षुर्महोत्तमम्॥२७॥ भुक्त्वाभोगान्यथेष्टन्तेदरिद्रन्धाद्वजोत्तम। जामु