पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु० किंविधानंचसत्यनारायणार्चने॥ तत्सर्वकृपयोद्वकथयस्वकृपानिधे ॥ २० ॥ भगवानुवाच ॥ ॥ नारायणार्चनेवक्तुंफलंनालंचतुर्मु सः ॥ शृणुसंक्षेपतोद्येतत्कथयामितवाग्रतः ॥ २१ ॥ निर्धनोपिधनायः स्यादपुत्रः पुत्रान्भवेत् ॥ भ्रष्टराज्योलभेद्राज्यमंधोऽ पिस्यात्सुलोचनः ॥ २२ ॥ मुच्यतेबंधनाद्वोनिर्भयःस्याद्रयातुरः ॥ मनसाकामयेद्ययं लभतेतंविधानतः ॥ २३ ॥ इहजन्म निभोविप्रभक्त्याचविधिनार्चयेत् ॥ लभेत्कामंहितच्छीघ्रनात्रकायाविचारणा ॥ २४ ॥ प्रातःस्रायीशुचिर्भूत्वादन्तधावनपूर्वकम् ।। तुलसीमंजरीधृत्वाध्यायेत्सत्यस्थितंहरिम् ॥ २५ ॥ नारायणंसांद्रषनावदातंचतुर्भुजंपीतमहार्हवाससम् ॥ प्रसन्नवकंनवकंजलोचनंसनंद | प्र० सासायंकालेप्रपूजयेत् ॥ पंचभिकलशैर्जुष्कदलीतोरणान्वितम् ॥ २८॥३शालग्रामंस्वर्णयुक्तंपूजयेदात्मसूक्तकैः ॥ पंचामृतेनसंस्राप्य चन्दनादिभिरर्चयेत् ॥ २९॥ ऑनमोभगवतेनित्यंसत्यदेवायधीमहि। चतुःपदार्थदात्रेचनमस्तुभ्यंनमोनमः॥३० ॥ जस्वेत्यष्टोत्तरश तंजुहुयात्तद्दशांशकम् ॥ तर्पणंमार्जनंकृत्वाकथांश्रुताहरोरमाम् ॥३ ॥ पडयायसत्यमुख्यांतत्पश्चात्प्रसादकम्। सम्यविभूज्या तत्सर्वदापयेच्छूोतृकान्नरान् ॥ ३२ ॥ आचार्यायादिभागंचद्वितीयंस्वकुलायसः ॥ श्रोतृभ्यश्चतृतीयंचतुर्थचात्महेतवे ॥३३॥ विप्रे भ्योभोजनंदद्यात्स्वयंपुंजीतवाग्यतः॥ देवर्षेऽनेनविधिनासत्यनारायणार्चनम् ॥३४॥ कारयेद्यीदभक्याचश्रद्धयाचसमन्वितः॥ ब्रतीका मानवाप्रतिांछितानीहूजन्मनि॥३५॥ इहजन्मकृतकर्मपरजन्मिनपद्यते ॥ परजन्मकृतकर्मभेोक्तव्यंसर्वदारैः॥३६ सत्यनारायणव्रत महसर्वान्कामान्दूदाििह ॥ अचैवजगतीमध्येस्थापयामित्वाज्ञया ॥३७॥ इत्युक्त्वान्तर्दधेदेवोनारदस्वर्गतयौ। स्वयंनारायणो देवः काश्यांपुर्यासमागतः ॥ ३८ ॥ इति श्रीभविष्येमहापुराणप्रतिसगर्पवीणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्षेि शोऽध्यायः॥२४॥ ॥ ४॥ ॥ सूतउवाच। । कृपयाब्राह्मणद्वाराप्रकटीकृतवान्स्वकम् ॥इतिहासमिमंवक्ष्येसंवादंहरिप्रियः॥१॥||२ पुिरीतिविख्यातातत्रासीद्राह्मणोवरः ॥ दीनोगृहाश्रमीनित्यंभिक्षुःपुत्रकलत्रवान् ॥ २ ॥३शतानंदइतिख्यातोविष्णुव्रतपरायणः ।