पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|शतवर्षपंचलक्षशोकमध्यापयन्मुदा ॥ तेश्रुत्वामुनयःसर्वेजमुष्टास्वमालयम्॥ १८ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतु

पयः शौनकादयः ॥ पृच्छान्तिविनयेनैवसूतंपौराणिकंखलु ॥ १ ॥ भगवन्बूहिलोकानहितार्थायचतुर्युगे। कः पूज्यः सेवितव्यश्चां च्छितार्थप्रदायकः।।२॥ विायासेनवैकामंशाणुयुर्मानवाः शुभम् । सत्यंब्रह्मन्वदोपायंनराणांकर्तिकारकम् ॥ ३ ॥ सूतउवाच । नांभोजनेत्रंरमाकेलिपात्रंचतुर्वाहुचामीकरंचारुगात्रम्॥जगत्राणहेतुरिौधूम्रकेतुंसदासत्यनारायणंस्तौमिदेवम् ॥ ४॥ श्रीरामंसहलक्ष्मणं| सकरुणंसीतान्वितंसात्विकंवैदेहीमुखपद्मलुब्धमधुपंपौलस्त्यसंहारणम् ॥ वदेवंद्यपदांबुजंसुरवरंभक्तानुकम्पाकरंशत्रुझेनहनूमताचभरते| नासेवितंराघवम्॥५॥कलिकलुषविनाशंकामसिद्विप्रकाशंसुरक्रमुखभासंभूसुरेणप्रकाशाम्॥विबुधबुधविलासंसाधुचयविशेषंनृपतिवरचार|{ भोश्रृणुष्वेतिहासम् ॥६॥ एकदानारदोयोगीपरानुग्रहांच्छया ॥ पर्यटविविधॉलोकान्मत्र्यलोकमुपागमत् ॥७॥ तत्रदृष्टाजनान्स | वान्नानाछेशसमन्वितान्॥ अधिव्याधिदरिद्रार्तान्पच्यमानान्स्वकर्मभिः ॥८ ॥ केनोपायेनचैतेषांदुःखनाशोभवेद्ध्रुवम् ॥ इतिसंचिंत्यम नाविष्णुलोकंगतस्तदा॥ ९॥ तत्रनारायणदेवंशुवर्णचतुर्भुजम् ॥ शंखचक्रगदापद्मवनमालाविभूषितम् ॥ १० ॥ प्रसन्नवदनंशांतंस नकाचैरभिष्टतम्। । दृष्टार्तदेवदेवेशंस्तोतुंसमुपचक्रमे॥११॥नारद्वाच ॥ नमोवाङ्मनसातीतरुपायानंतशक्येनादिमध्यान्तदेवा यनिर्गुणायमहात्मने ॥ १२ ॥ सर्वेषामादिभूतायलोकानामुपकारिणे ॥ अपारपरिमाणायतपेोधामनमोनमः ॥ १३॥ ॥ सूतउवाच।। इतिश्रुत्वास्तुतिविष्णुर्नारदंप्रत्यभाषत ॥ िकमर्थमागतोऽसत्वंकिंतेमनसिवर्तते ॥ १४॥ कथयस्वमहाभगतत्सर्वकथयामिते॥श्रुत्वातु। 4नारदोविष्णुमुक्तवान्सर्वकारणम्॥ १५॥ नारस्यवचःश्रुत्वासाधुसाध्वित्यपूजयत् ॥णुनारद्वक्ष्यामिव्रतमेकंसनातनम् ॥ १६॥ कृते।
तायुगेविष्णुर्दापरेनेकरूपधृक्। कौप्रत्यक्षफलदःसत्यनारायणोविभुः॥१७॥ चतुष्पादोहिधर्मश्चतस्यसत्यंप्रसाधनम् ॥ सत्येनधार्य

१ तेलोकः सत्येब्रह्मप्रतिष्ठितम् ॥ १८ ॥ सत्यनारायणव्रतमतः श्रेष्ठतमंस्मृतम् ॥ इतिश्रुत्वाहरेर्वाक्यंनारदः पुनरब्रवीत् ॥ १९॥ किंफलं; {