पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[*पु०|ापरोहिप्रवर्तते ॥ तदन्तेभुकृिष्णांशोभवष्यतिमहाबली ॥३७॥ कलेरुदारणार्थायम्लेच्छवंशवृिद्ये ॥ सूतावामुनयसवे |विशालायांसमागत्यचक्रतीर्थनिवासिनः ॥ भविष्यंतिमहाराजपुराणश्रवणेरतः ॥ ३९ ॥ इत्यु नैमिषारण्यवासिनः ॥ ३८ ॥ २५क्वासतुवैतालस्तत्रैवान्तरधीयत ॥ नृपतिर्विक्रमादित्यःपरमानंदमाप्तवान् ॥ ४० ॥ तस्मायूयंमुनिश्रेष्ठाज्ञात्वासंध्यांसमागताम् ॥ शिवंभजतसर्वेशंध्याननिष्ठासमन्विताः ॥ ४१ ॥ इतिश्रीभविष्ये महापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासः मुचयेद्वाविंशोऽध्यायः ॥ २२ ॥ छ ॥ ॥ व्यासउवाच ॥ ॥ इतिश्रुत्वातुमुनयोविशालनगरींस्थिताः ॥ स्रात्वाकेदारकुंडेतेम नसापूजयच्छिवम्॥१॥ समाधिनिष्ठास्तेसर्वेवर्षमेकंव्यतीतयन् ॥ एतामित्रंतरेराजाविक्रमादित्यभूपातः॥२॥नत्वामुनीन्समाधिस्थांस्तुष्टा विपरयागिरा। उषित्वातेतुमुनयः सूतंगत्वाऽत्रुवन्निदम् ॥ ३ ॥ सोऽयंराजासमायातोयस्यैवंवर्णिताकथा ॥ वाजिमेधेचनृपतेः कारया मस्त्वदाज्ञया ॥ ४॥ भवाचिक्रतीर्थेचस्थित्वाध्यानपरोभव । तथेत्युक्त्वातुसूतस्तैः सार्धचपुनरागमत् ॥ ५ ॥ विधेिनाकारयामा| सुर्हयमेधमहामखम्। पूर्वेतुकपिलस्थानंदक्षिणेसेतुबंधनम् ॥६॥ पश्चिमेसिंधुनद्यन्तंचेोत्तरेखदीवनम् ॥ हृयोजगामतरसाततः क्षिप्रांनदीं) गतः ॥७॥ त्यक्त्वाकलेवरंवह्नौस्वर्गलोकमतोययौ ॥ नृपयज्ञेसुराः सर्वेसपत्नीकाः समागतः ॥८॥ चंद्रमास्तत्रनायातोभूपतिर्वि मनाभवत्। यज्ञातविविधंदानंदत्वाचैतालसंयुतः॥९॥चंद्रलोकंगतोराजाचंद्रमासुखितोऽभवत् ॥ भोभोराजन्महाभागकलौप्राप्तभयं करे॥ १०॥ मतिर्भूतलेनास्तितस्मान्नायामतेऽन्तकम्॥ दवासुधामपंतोयंचंद्रश्चान्तर्दधेपुनः॥११॥ज्ञात्वेनूस्तत्रसंप्यद्विजरूपी ह्याच्यत् । दतंराज्ञातदमृतंशक्रःस्वर्गमुपागतः ॥ १२ ॥ तेनतस्यफलंजातमायुर्लक्षसमंह्मभूत् । तस्मिन्कालेंद्विजः कश्चि जयन्तेानामीवश्रुतः ॥ १३ ॥ तत्फलंतपसाप्राप्तशक्तस्वगृहंययौ ॥ जयन्तोभर्तृहरयेलक्षस्वर्णेनवर्णयन् ॥ १४॥ भुक्त्वाभर्तृहरि स्तत्रयोगारूढोवनंययौ॥ िवक्रमादित्यएवास्यभुक्त्वाराज्यमकंटकम् ॥ १९॥ शतवर्षमुदायुकोजगामूमरणेदवम्। शौनकाद्यास्तु ऋपयोज्ञात्वाभूपस्यस्वर्गातम् ॥ १६ ॥ गवामृतंप्रणम्योचुर्धर्ममुख्यंवदाधुना ॥ तेभ्यःतःपुराणनिश्रावयामासवैपुनः ॥१७॥